SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ ( २.२.२१४ - २१४) होति, एकवीसतिविधं अनेसनं निस्साय जीविकं कप्पेति । सेय्यथिदं ? वेळुदानं, पत्तदानं, पुप्फ, फल, दन्तकट्ठ, मुखोदक, सिनान, चुण्ण, मत्तिकादानं, चाटुकम्यतं, मुग्गसूप्यतं, पारिभटुतं, जङ्घपेसनिकं, वेज्जकम्मं, दूतकम्मं, पहिणगमनं, पिण्डपटिपिण्डं, दानानुप्पदानं, वत्थुविज्जं, नक्खत्तविज्जं, अङ्गविज्जन्ति । अभिधम्मटीकाकारेन पन आचरियानन्दत्थेरेन एवं वृत्तं - " एकवीसति अनेसना नाम वेज्जकम्मं करोति, दूतकम्मं करोति, पहिणकम्मं करोति, गण्डं फालेति, अरुमक्खनं देति, उद्धविरेचनं देति, अधोविरेचनं देति, नत्थुतेलं पचति, वणतेलं पचति, वेळुदानं देति, पत्त, पुप्फ, फल, सिनान, दन्तकट्ट, मुखोदक, चुण्ण, मत्तिकादानं देति, चाटुकम्मं करोति, मुग्गसूपियं, पारिभटुं, जङ्घपेसनिकं द्वावीसतिमं दूतकम्मेन सदिसं, तस्मा एकवीसती 'ति (ध० स० मूल टी० १५०-५१) । अट्ठकथावचनञ्चेत्थ ब्रह्मजालादिसुत्तन्तनयेन वृत्तं, टीकावचनं पन खुद्दकवत्थुविभङ्गादिअभिधम्मनयेन, अतो चेत्थ केसञ्चि विसमताति वदन्ति, वीमंसित्वा गब्बं । अपिच " निमित्तकम्मादी" ति इमिना निमित्तोभासपरिकथायो वृत्ता । "मिच्छाजीवो" ति पन यथावुत्तपयोगो, तस्मा निमित्तकम्मञ्च मिच्छाजीवो च, तब्बसेन उप्पन्नं असप्पायं सीलविनासनेन अनत्थावहत्ताति अत्थो । समाहारद्वन्देपि हि कत्थचि पुल्लिङ्गपयोगो दिस्सति यथा “चित्तुप्पादो" ति । अतिरुचिये रागादयो, अतिअरुचिये च दोसादयोति आह 'अकुसला धम्मा अभिवन्तीति । तन्ति तदुभयं । कम्मट्ठानाविजहनवसेनाति वक्खमानकम्मट्ठानस्स अविजहनवसेन । 46 " अब्भन्तरे अत्ता नामा "तिआदिना सङ्क्षेपतो असम्मोहसम्पज दस्सेत्वा " तत्थ चीवरम्पि अचेतन" न्तिआदिना चीवरस्स विय “कायोपि अचेतनोति कायस्स अत्तसुञताविभावनेन तमत्थं परिदीपेन्तो “तस्मा नेव सुन्दरं चीवरं लभित्वा तिआदिना वुत्तस्स इतरीतरसन्तोसस्स कारणं विभावेतीति दट्ठब्बं । एवञ्हि सम्बन्धो वत्तब्बो – असम्मोहसम्पजञ्जं दस्सेन्तो " अब्भन्तरे” तिआदिमाह । अत्तसुञ्ञताविभावनेन पन तदत्थं परिदीपितुं वृत्तं " तत्थ चीवर "न्तिआदि । इदानि अत्तसुञ्ञताविभावनस्स पयोजनभूतं इतरीतरसन्तोससङ्घातं लद्धगुणं पकासेन्तो आह " तस्मा नेव सुन्दर "न्तिआदीति । Jain Education International 86 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy