SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२१४-२१४) वेदना नुप्पज्जन्ती"तिआदिनापि । पुरिमं पुरिमहि पच्छिमस्स पच्छिमस्स कारणवचनं । कालेति समिञ्जितुं, पसारितुं वा युत्तकाले । फातिन्ति वुद्धिं । झानादि पन विसेसो। तत्रायं नयोति सप्पायासप्पायअपरिग्गण्हने वत्थुसन्दस्सनसंङ्घातो नयो। तदपरिग्गहणे आदीनवदस्सनेनेव परिग्गहणेपि आनिसंसो विभावितोति तेसमिध उदाहरणं वेदितब्बं । महाचेतियङ्गणेति दुट्ठगामणिरा कतस्स हेममालीनामकस्स महाचेतियस्स अङ्गणे । वुत्तहि - "दीपप्पसादको थेरो, राजिनो अय्यकस्स मे । एवं किराह नत्ता ते, दुट्ठगामणि भूपति ।। महापुञो महाथूपं, सोण्णमालिं मनोरमं । वीसं हत्थसतं उच्चं, कारेस्सति अनागते"ति ।। भूमिप्पदेसो चेत्थ अङ्गणं "उदङ्गणे तत्थ पपं अविन्दु''न्तिआदिसु (जा० १.१.२) विय, तस्मा उपचारभूते सुसङ्खते भूमिप्पदेसेति अत्थो। तेनेव कारणेन गिही जातोति कायसंसग्गसमापज्जनहेतुना उक्कण्ठितो हुत्वा हीनायावत्तो। झायीति झायनं डव्हनमापज्जि । महाचेतियङ्गणेपि चीवरकुटिं कत्वा तत्थ सज्झायं गण्हन्तीति वुत्तं "चीवरकुटिदण्डके'ति, चीवरकुटिया चीवरछदनत्थाय कतदण्डकेति अत्थो । “मणिसप्पो नाम सीहळदीपे विज्जमाना एका सप्पजातीति वदन्ती"ति आचरियानन्दत्थेरेन, (विभं० मूल टी० २४२) आचरियधम्मपालत्थेरेन (दी० नि० टी० १.२१४) च वुत्तं । “केचि, अपरे, अ "ति वा अवत्वा “वदन्ति"च्चेव वचनञ्च सारतो गहेतब्बताविज्ञापनत्थं अञथा गहेतब्बस्स अवचनतो, तस्मा न नीलसप्पादि इध “मणिसप्पो''ति वेदितब्बो । महाथेरवत्थुनाति एवंनामकस्स थेरस्स वत्थुना । अन्तेवासिकेहीति तत्थ निसिन्नेसु बहूसु अन्तेवासिकेसु एकेन अन्तेवासिकेन | तेनाह "तं अन्तेवासिका पुच्छिंसू"ति । कम्मट्ठानन्ति "अब्भन्तरे अत्ता नामा''तिआदिना (दी० नि० अट्ठ० १.२१४) वक्खमानप्पकारं धातुकम्मट्ठानं । पकरणतोपि हि अत्थो विज्ञायतीति । तत्थ ठितानं पुच्छन्तानं सङ्गहणवसेन "तुम्हेही''ति पुन पुथुवचनकरणं । एवं रूपं सभावो यस्साति एवरूपो निग्गहितलोपवसेन 84 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy