SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ (२.२.२१४-२१४) सतिसम्पजञकथावण्णना नदियं उदकप्पवाहो विय वत्ततीति अत्थो। अवीचीति हि निरन्तरतावसेन भावनपुंसकवचनं । अभिमुखं लोकितं आलोकितन्ति आह "पुरतोपेक्खन"न्ति । यदिसाभिमुखो गच्छति, तिट्ठति, निसीदति, सयति वा, तदभिमुखं पेक्खनन्ति वुत्तं होति । यस्मा च तादिसमालोकितं नाम होति, तस्मा तदनुगतदिसालोकनं विलोकितन्ति आह "अनुदिसापेक्खन"न्ति, अभिमुखदिसानुरूपगतेसु वामदक्खिणपस्सेसु विविधा पेक्खनन्ति वुत्तं होति । हेट्ठाउपरिपच्छापेक्खनहि “ओलोकितउल्लोकितापलोकितानी"ति गहितानि । सारुप्पवसेनाति समणपतिरूपवसेन, इमिनाव असारुप्पवसेन इतरेसमग्गहणन्ति सिज्झति | सम्मज्जनपरिभण्डादिकरणे ओलोकितस्स, उल्लोकहरणादीसु उल्लोकितस्स, पच्छतो आगच्छन्तपरिस्सयपरिवज्जनादीसु अपलोकितस्स च सिया सम्भवोति आह "इमिना वा"तिआदि, एतेन उपलक्खणमत्तञ्चेतन्ति दस्सेति । कायसक्खिन्ति कायेन सच्छिकतं पच्चक्खकारिनं, साधकन्ति अत्थो। सो हि आयस्मा विपस्सनाकाले "यमेवाहं इन्द्रियेसु अगुत्तद्वारतं निस्साय सासने अनभिरतिआदिविप्पकारं पत्तो, तमेव सुटु निग्गहेस्सामी''ति उस्साहजातो बलवहिरोत्तप्पो, तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिप्पत्तो, तेनेव नं सत्था "एतदग्गं भिक्खवे मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं, यदिदं नन्दो"ति (अ० नि० १.१.२३०) एतदग्गे ठपेसि । नन्दस्साति कत्तुत्थे सामिवचनं । इतीति इमिना आलोकनेन । ___ साथकता च सप्पायता च वेदितब्बा आलोकितविलोकितस्साति अज्झाहरित्वा सम्बन्धो । तस्माति कम्मट्ठानाविजहनस्सेव आलोकितविलोकिते। गोचरसम्पजञभावतो एत्थाति आलोकितविलोकिते। अत्तनो कम्मट्ठानवसेनेवाति खन्धादिकम्मट्ठानवसेनेव आलोकनविलोकनं कातळ, न अञ्जो उपायो गवेसितब्बोति अधिप्पायो । कम्मट्ठानसीसेनेवाति वक्खमानकम्मट्ठानमुखेनेव । यस्मा पन आलोकितादि नाम धम्ममत्तस्सेव पवत्तिविसेसो, तस्मा तस्स याथावतो जाननं असम्मोहसम्पजन्ति दस्सेतुं "अब्भन्तरे"तिआदि वुत्तं । आलोकेताति आलोकेन्तो। तथा विलोकेता। विज्ञत्तिन्ति कायवित्तिं। इतीति तस्मा उप्पज्जनतो। चित्तकिरियवायोधातुविष्फारवसेनाति किरियमयचित्तसमुट्ठानाय वायोधातुया विचलनाकारसङ्घातकायवित्तिवसेन । अक्खिदलन्ति अक्खिपटलं । अधो सीदतीति ओसीदन्तं विय हेट्ठा गच्छति । उद्धं लङ्केतीति लड्वेन्तं विय 81 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy