SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२१४-२१४) एत्तकाय देसनाय अरहत्तं सच्छाकासि । एवं सारिपुत्तत्थेरादीनम्पि महापञ्जतादिदीपनानि सुत्तपदानि वित्थारतो वत्तब्बानि । विसेसतो पन अङ्गुत्तरागमे एतदग्गसुत्तपदानि (अ० नि० १.१.१८८) सिखापत्तन्ति कोटिप्पत्तं निट्ठानप्पत्तं सब्बथा परिपुण्णतो । तन्ति असम्मुव्हनं । एवन्ति इदानि वुच्चमानाकारेन वेदितब्बं । “अत्ता अभिक्कमती"ति इमिना दिट्टिगाहवसेन, "अहं अभिक्कमामी"ति इमिना मानगाहवसेन, तदुभयस्स पन विना तण्हाय अप्पवत्तनतो तण्हागाहवसेनाति तीहिपि मञनाहि अन्धबालपुथुज्जनस्स अभिक्कमे सम्मुव्हनं दस्सेति । "तथा असम्मुव्हन्तो"ति वत्वा तदेव असम्मुव्हनं येन घनविनिब्भोगेन होति, तं दस्सेन्तो “अभिक्कमामी"तिआदिमाह । चित्तसमुट्ठानवायोधातूति तेनेव अभिक्कमनचित्तेन समुट्ठाना, तंचित्तसमुट्ठानिका वा वायोधातु । विज्ञत्तिन्ति कायवित्तिं । जनयमाना उप्पज्जति तस्सा विकारभावतो। इतीति तस्मा उप्पज्जनतो। चित्तकिरियवायोधातुविष्फारवसेनाति किरियमयचित्तसमुट्ठानवायोधातुया विचलनाकारसङ्घातकायविज्ञत्तिवसेन। तस्साति अद्विसङ्घाटस्स। अभिक्कमतोति अभिक्कमन्तस्स । ओमत्ताति अवमत्ता लामकप्पमाणा। वायोधातुतेजोधातुवसेन इतरा द्वे धातुयो । इदं वुत्तं होति- यस्मा चेत्थ वायोधातुया अनुगता तेजोधातु उद्धरणस्स पच्चयो । उद्धरणगतिका हि तेजोधातु, तेन तस्सा उद्धरणे वायोधातुया अनुगतभावो होति, तस्मा इमासं द्विन्नमत्थ सामत्थियतो अधिमत्तता, तथा अभावतो पन इतरासं ओमत्तताति । यस्मा पन तेजोधातुया अनुगता वायोधातु अतिहरणवीतिहरणानं पच्चयो । किरियगतिकाय हि वायोधातुया अतिहरणवीतिहरणेसु सातिसयो ब्यापारो, तेन तस्सा तत्य तेजोधातुया अनुगतभावो होति, तस्मा इमासं द्विन्नमत्थ सामत्थियतो अधिमत्तता, इतरासञ्च तदभावतो ओमत्तताति दस्सेति "तथा अतिहरणवीतिहरणेसू"ति इमिना। सतिपि चेत्थ अनुगमकानुगन्तब्बताविसेसे तेजोधातुवायोधातुभावमत्तं सन्धाय तथासद्दग्गहणं कतं । पठमे हि नये तेजोधातुया अनुगमकता, वायोधातुया अनुगन्तब्बता, दुतिये पन वायोधातुया अनुगमकता, तेजोधातुया अनुगन्तब्बताति । तत्थ अक्कन्तट्ठानतो पादस्स उक्खिपनं उद्धरणं, ठितट्टानं अतिक्कमित्वा पुरतो हरणं अतिहरणं। खाणुआदिपरिहरणत्थं, पतिहितपादघट्टनापरिहरणत्थं वा पस्सेन हरणं वीतिहरणं, याव पतिट्टितपादो, ताव हरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति वा अयमेतेसं विसेसो । 78 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy