SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२१४-२१४) पच्छागतो । एतन्ति परस्स जाननं । तत्थैवाति पतिट्ठितट्ठानेयेव । सोयेव नयोति " अयं भिक्खू'तिआदिका यो पतिट्ठाने वृत्तो, सो एव निसज्जायपि नयो । पच्छतो आगच्छन्तानं छिन्नभत्तभावभयेनापि योनिसोमनसिकारं परिब्रूहेतीति इदम्पि परस्स जाननेनेव सङ्गहितन्ति दट्ठब्बं । पुरिमपादेयेवाति पठमं कम्मट्ठानविप्पयुत्तचित्तेन उद्धरितपादवळञ्जेयेव । एतीति गच्छति । “आलिन्दकवासी महाफुस्सदेवत्थेरो विया" तिआदिना अट्ठानेयेवेतं कथितं । "क्वायं एवं पटिपन्नपुब्बो "ति आसङ्कं निवत्तेति । ७६ मद्दत धकरणट्टाने सालिसीसादीनि मद्दन्ता । अस्साति थेरस्स, उभयापेक्खवचनमेतं । अस्स अरहत्तप्पत्तदिवसे चङ्कमनकोटियन्ति च । अधिगमपिच्छताय विक्खेपं कत्वा, निबन्धित्वा च पटिजानित्वायेव आरोचेसि । पठमं तावाति पदसोभनत्थं परियायवचनं । महापधानन्ति भगवतो दुक्करचरियं, अम्हाकं अत्थाय लोकनाथेन छब्बस्सानि कतं दुक्करचरियं “ एवाहं यथाबलं पूजेस्सामी 'ति अत्थो । पटिपत्तिपूजायेव हि पसत्थतरा सत्थुपूजा, न तथा आमिसपूजा । ठानचङ्कममेवाति अधिट्ठातब्बइरियापथवसेन वुत्तं, न भोजनकालादीसु अवस्सं कत्तब्बनिसज्जाय पटिक्खेपवसेन । एवसद्देन हि इतराय निसज्जाय, सयनस्स च निवत्तनं करोति । विप्पयुत्तेन उद्धटे पटिनिवत्तेन्तोति सम्पयुत्तेन उद्धरितपादेयेव पुन ठपनं सन्धायाह । " गामसमीपं गत्वा "ति वत्वा तदत्थं विवरति " गावी नू"तिआदिना । कच्छकन्तरतोति उपकच्छन्तरतो, उपकच्छे लग्गितकमण्डलुतोति वृत्तं होति । उदकगण्डूसन्ति उदकावगण्डकारकं । कतिनं तिथीनं पूरणी कतिमी, “पञ्चमी नु खो पक्खस्स, अट्ठमी "तिआदिना दिवसं वा पुच्छितोति अत्थो । अनारोचनस्स अकत्तब्बत्ता आरोचेति । तथा हि वृत्तं " अनुजानामि भिक्खवे सब्बेहेव पक्खगणनं उग्गहेतु "न्तिआदि (महाव० १५६) । “उदकं गिलित्वा आरोचेती 'ति वृत्तनयेन । तत्थाति गामद्वारे । निदुभनन्ति उदकनिट्टुभनट्ठानं । सूत मनुस्सेसु । ञाणचक्खुसम्पन्नत्ता चक्खुमा । ईदिसोति सुसम्मट्ठचेतियङ्गणादिको । विसुद्धिपवारणन्ति खीणासवभावेन पवारणं । आह वीथि ओतरित्वा इतो चितो च अनोलोकेत्वा पठममेव वीथियो सल्लक्खेतब्बाति " वीथियो सल्लक्खेत्वा" ति । यं सन्धाय वुत्तं "पासादिकेन अभिक्कन्तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy