SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ आसनेयेव अत्तानं दस्सेसीतिपि तेसमेव एकच्चे वदन्ति । पुल्लिङ्गविसये हि “एके"ति वुत्ते सब्बत्थ “एकच्चे"ति अत्थो वेदितब्बो । तीसुपि चेत्थ वादेसु तेसं तेसं भाणकानं तेन तेनाकारेन आगतमत्तं ठपेत्वा विसुं विसुं वचने अझं विसेसकारणं नत्थि । सत्तमासं कताय हि धम्मविनयसङ्गीतिया कदाचि पकतियाव, कदाचि पथवियं निमुज्जित्वा, कदाचि आकासेन आगतत्ता तं तदागमनमुपादाय तथा तथा वदन्ति । अपिच सङ्गीतिया आदिदिवसेयेव पठमं पकतिया आगन्त्वा ततो परं आकासमब्भुग्गन्त्वा परिसं पत्तकाले ततो ओतरित्वा भिक्खुपन्तिं अपीळेन्तो पथवियं निमुज्जित्वा आसने अत्तानं दस्सेसीतिपि वदन्ति । यथा वा तथा वा आगच्छतु, आगमनाकारमत्तं न पमाणं, आगन्त्वा गतकाले आयस्मतो महाकस्सपस्स साधुकारदानमेव पमाणं सत्थारा दातब्बसाधुकारदानेनेव अरहत्तप्पत्तिया अञसम्पि ज्ञापितत्ता, भगवति धरमाने पटिग्गहेतब्बाय च पसंसाय थेरस्स पटिग्गहितत्ता । तस्मा तमत्थं दस्सेन्तो “यथा वा"तिआदिमाह । सब्बत्थापीति सब्बेसुपि तीसु वादेसु । भिक्खू आमन्तेसीति भिक्खू आलपीति अयमेत्थ अत्थो, अञत्र पन आपनेपि दिस्सति यथा “आमन्तयामि वो भिक्खवे, (दी० नि० २.२१८) पटिवेदयामि वो भिक्खवे''ति (अ० नि० २.७.७२) पक्कोसनेपि दिस्सति यथा “एहि त्वं भिक्खु मम वचनेन सारिपुत्तं आमन्तेही"ति (अ० नि० ३.९.११) आलपनेपि दिस्सति यथा “तत्र खो भगवा भिक्खू आमन्तेसि 'भिक्खवो'ति", (सं० नि० १.२४९) इधापि आलपनेति सारत्थदीपनियं (सारत्थ टी० १.पठममहासङ्गीतिकथावण्णना) वुत्तं । आलपनमत्तस्स पन अभावतो “किं पठमं सनायामातिआदिना वुत्तेन विज्ञापियमानत्थन्तरेन च सहचरणतो आपनेव वट्टति, तस्मा आमन्तेसीति पटिवेदेसि विज्ञापेसीति अत्थो वत्तब्बो । “तत्र खो भगवा भिक्खू आमन्तेसि . 'भिक्खवो'ति, 'भद्दन्ते'ति ते भिक्खू भगवतो पच्चस्सोसु"न्तिआदीसु (सं० नि० १.१.२४९) हि आलपनमत्तमेव दिस्सति, न विज्ञापियमानत्थन्तरं, तं पन “भूतपुब्बं भिक्खवे"तिआदिना (सं० नि० १.१.२४९) पच्चेकमेव आरद्धं । तस्मा तादिसेस्वेव आलपने वट्टतीति नो तक्को। सद्दविदू पन वदन्ति “आमन्तयित्वा देविन्दो, विस्सकम्मं महिद्धिक'न्तिआदीसु (चरि० पि० १०७) विय मन्तसद्दो गुत्तभासने । तस्मा 'आमन्तेसी'ति एतस्स सम्मन्तयीति अत्थो"ति । "आवुसो"तिआदि आमन्तनाकारदीपनं । धम्मं वा विनयं वाति एत्थ वा-सद्दो विकप्पने, तेन “किमेकं तेसु पठमं सनायामा"ति दस्सेति । कस्मा आयूति आह "विनये ठिते"तिआदि । “यस्मा, तस्मा''ति च अज्झाहरित्वा योजेतब्बं । तस्माति ताय 70 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy