SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ६४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ साधनत्थं "अपी''ति वुत्तं, तेन इममत्थं दीपेति “अप्पेव नाम स्वे मयं उपसङ्कमेय्याम, उपसङ्कमितुं पटिबला समाना उपसङ्कमिस्साम चा''ति । दुतियदिवसेति खीरविरेचनपीतदिवसतो. दुतियदिवसे। चेतकत्थेरेनाति चेतियरडे जातत्ता चेतकोति एवं लद्धनामेन थेरेन | पच्छासमणेनाति पच्छानुगतेन समणेन । सहत्थे चेतं करणवचनं । सुभेन माणवेन पुट्ठोति “येसु धम्मेसु भवं गोतमो इमं लोकं पतिठ्ठपेसि, ते तस्स अच्चयेन नट्ठा नु खो, धरन्ति नु खो, सचे धरन्ति, भवं (नत्थि दी० नि० अट्ठ० १.४४८) आनन्दो जानिस्सति, हन्द नं पुच्छामी''ति एवं चिन्तेत्वा “येसं सो भवं गोतमो धम्मानं वण्णवादी अहोसि, यत्थ च इमं जनतं समादपेसि निवेसेसि पतिट्ठापेसि, कतमेसानं खो भो आनन्द धम्मानं सो भवं गोतमो वण्णवादी अहोसी''तिआदिना (दी० नि० १.४४८) पुट्ठो, अथस्स थेरो तीणि पिटकानि सीलक्खन्धादीहि तीहि खन्धेहि सङ्गहेत्वा दस्सेन्तो “तिण्णं खो माणव खन्धानं सो भगवा वण्णवादी"तिआदिना (दी० नि० १.४४९) इध सीलक्खन्धवग्गे दसमं सुत्तमभासि, तं सन्धायाह "इमस्मिं...पे०... मभासी"ति । खण्डन्ति छिन्नं । फुल्लन्ति भिन्नं, सेवालाहिछत्तकादिविकस्सनं वा, तेसं पटिसङ्खरणं सम्मा पाकतिककरणं, अभिनवपटिकरणन्ति वुत्तं होति । उपकट्ठायाति आसन्नाय | वस्सं उपनेन्ति उपगच्छन्ति एत्थाति वस्सूपनायिका, वस्सूपगतकालो, ताय | सङ्गीतिपाळियं (चूळ० व० ४४०) सामझेन वुत्तम्पि वचनं एवं गतेयेव सन्धाय वुत्तन्ति संसन्देतुं साधेतुं वा आह "एवज्ही"तिआदि । राजगहं परिवारेत्वाति बहिनगरे ठितभावेन वुत्तं । छहितपतितउक्लापाति छड्डिता च पतिता च उक्लापा च । इदं वुत्तं होति - भगवतो परिनिब्बानट्टानं गच्छन्तेहि भिक्खूहि छड्डिता विस्सठ्ठा, ततोयेव च उपचिकादीहि खादितत्ता इतो चितो च पतिता, सम्मज्जनाभावेन आकिण्णकचवरत्ता उक्लापा चाति । तदेवत्थं "भगवतो ही"तिआदिना विभावेति । अवकुथि पूतिभावमगमासीति उक्लापो थ-कारस्स ल-कारं कत्वा, उज्झिट्ठो वा कलापोसमूहोति उक्लापो, वण्णसङ्गमनवसेनेवं वुत्तं यथा “उपक्लेसो, स्नेहो' - इच्चादि, तेन युत्ताति तथा । परिच्छेदवसेन वेणीयन्ति दिस्सन्तीति परिवेणा। कुरुमानाति कत्तुकामा । सेनासनवत्तानं पञ्जत्तत्ता, सेनासनक्खन्धके च सेनासनपटिबद्धानं बहूनम्पि वचनानं वुत्तत्ता सेनासनपटिसङ्खरणम्पि तस्स पूजायेव नामाति आह "भगवतो वचनपूजनत्थ"न्ति । पठमं 64 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy