SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो"ति, (दी० नि० २.१९८) तं । कप्पनकालो करणकालो ननूति योजेतब् । ___ "यथा त"न्तिआदिना यथावुत्तमत्थं उपमाय आवि करोति । तत्थ यथा अोपि भगवतो...पे०... पतिट्ठितपेमो चेव अखीणासवो च अनेकेसु...पे०... उपकारसञ्जनितचित्तमद्दवो च अकासि, एवं आयस्मापि आनन्दो भगवतो गुण...पे०... मद्दवो च हुत्वा अकासीति योजना। तन्ति निपातमत्तं । अपिच एतेन तथाकरणहेतुं दस्सेति, यथा अञपि यथावुत्तसभावा अकंसु, तथा आयस्मापि आनन्दो भगवतो...पे०... पतिहितपेमत्ता चेव अखीणासवत्ता च अनेकेसु...पे०... उपकारसञ्जनितचित्तमद्दवत्ता चाति हेतुअत्थस्स लब्भमानत्ता। हेतुगब्भानि हि एतानि पदानि तदत्थस्सेव तथाकरणहेतुभावतो । धनपालदमन, (चूळ० व० ३४२) सुवण्णकक्कट, (जा० १.५.९४) चूळहंस (जा० १.१५.१३३) -महाहंसजातकादीहि (जा० २.२१.८९) चेत्थ विभावेतब्बो । गुणानं गणो, सोयेव अमतनिप्फादकरससदिसताय अमतरसो। तं जाननपकतितायाति पतिद्वितपदे हेतु । उपकार...पे०... मद्दवोति उपकारपुब्बभावेन सम्माजनितचित्तमुदुको । एवम्पि सो इमिना कारणेन अधिवासेसीति दस्सेन्तो "तमेन"न्तिआदिमाह । तत्थ तमेनन्ति तं आयस्मन्तं आनन्दं । एत-सद्दो हि पदालङ्कारमत्तं । अयहि सद्दपकति, यदिदं द्वीसु सब्बनामेसु पुब्बपदस्सेव अत्थपदता । संवेजेसीति “ननु भगवता पटिकच्चेव अक्खातं 'सब्बेहेव पियेहि मनापेहि नानाभावो विनाभावो'तिआदिना (दी० नि० २.१८३; सं० नि० ३.५.३७९; अ० नि० ३.१०.४८) संवेगं जनेसी''ति (दी० नि० टी० पठममहासङ्गीतिकथावण्णना) आचरियधम्मपालत्थेरेन वुत्तं, एवं सति “भन्ते...पे०... अस्सासेस्सथाति पठमं वत्वा''ति सह पाठसेसेन योजना अस्स | यथारुततो पन आद्यत्थेन इति-सद्देन “एवमादिना संवेजेसी''ति योजनापि युज्जतेव । येन केनचि हि वचनेन संवेगं जनेसि, तं सब्बम्पि संवेजनस्स करणं सम्भवतीति । सन्थम्भित्वाति परिदेवनादिविरहेन अत्तानं पटिबन्धेत्वा पतिट्ठापेत्वा । उस्सनधातुकन्ति उपचितपित्तसेम्हादिदोसं । पित्तसेम्हवातवसेन हि तिस्सो धातुयो इध भेसज्जकरणयोग्यताय अधिप्पेता, या “दोसा, मला''ति च लोके वुच्चन्ति, पथवी आपो तेजो वायो आकासोति च भेदेन पच्चेकं पञ्चविधा । वुत्तहि - "वायुपित्तकफा दोसा, धातवो च मला तथा । तत्थापि पञ्चधाख्याता, पच्चेकं देहधारणा ।। 62 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy