SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ निदानकथावण्णना एवं यथावुत्तेन विविधेन नयेन पणामादिकं पकरणारम्भविधानं कत्वा इदानि विभागवन्तानं सभावविभावनं विभागदस्सनवसेनेव सुविभावितं, सुविञापितञ्च होतीति पठमं ताव वग्गसुत्तवसेन विभागं दस्सेतुं "तत्थ दीघागमो नामा"तिआदिमाह । तत्थ तत्थाति “दीघस्स आगमवरस्स अत्थं पकासयिस्सामी"ति यदिदं वुत्तं, तस्मिं वचने । “यस्स अत्थं पकासयिस्सामीति पटिञातं, सो दीघागमो नाम वग्गसुत्तवसेन एवं वेदितब्बो, एवं विभागोति वा अत्थो । अथ वा तत्थाति “दीघागमनिस्सित''न्ति यं वुत्तं, एतस्मिं वचने । यो दीघागमो वुत्तो, सो दीघागमो नाम वग्गसुत्तवसेन । एवं विभजितब्बो, एदिसोति वा अत्थो । “दीघस्सा"तिआदिना हि वुत्तं दूरवचनं तं-सद्देन पटिनिद्दिसति विय “दीघागमनिस्सित''न्ति वुत्तं आसन्नवचनम्पि तं-सद्देन पटिनिद्दिसति अत्तनो बुद्धियं परम्मुखं विय परिवत्तमानं हुत्वा पवत्तनतो। एदिसेसु हि ठानेसु अत्तनो बुद्धियं सम्मुखं वा परम्मुखं वा परिवत्तमानं यथा तथा वा पटिनिद्दिसितुं वट्टति सद्दमत्तपटिनिद्देसेन अत्थस्साविरोधनतो। वग्गसुत्तादीनं निब्बचनं परतो आवि भविस्सति । तयो वग्गा यस्साति तिवग्गो। चतुत्तिंस सुत्तानि एत्थ सङ्गय्हन्ति, तेसं वा सङ्गहो गणना एत्थाति चतुत्तिंससुत्तसङ्गहो। . अत्तनो संवण्णनाय पठमसङ्गीतियं निक्खित्तानुक्कमेनेव पवत्तभावं दस्सेतुं "तस्स...पे०... निदानमादी"ति वुत्तं । आदिभावो हेत्थ सङ्गीतिक्कमेनेव वेदितब्बो । कस्मा पन चतूसु आगमेसु दीघागमो पठमं सङ्गीतो, तत्थ च सीलक्खन्धवग्गो पठमं निक्खित्तो, तस्मिञ्च ब्रह्मजालसुतं, तत्थापि निदानन्ति ? नायमनुयोगो कत्थचिपि न पवत्तति सब्बत्थेव वचनक्कममत्तं पटिच्च अनुयुजितब्बतो । अपिच सद्धावहगुणत्ता दीघागमोव पठमं सङ्गीतो । सद्धा हि कुसलधम्मानं बीजं । यथाह "सद्धा बीजं तपो वुट्ठी''ति (सं० नि० १.२.१९७; सु० नि० ७७)। सद्धावहगुणता चस्स हेट्ठा दस्सितायेव । किञ्च भिय्यो 31 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy