SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ (१.१.१४९-१४९) सासनपट्ठानवण्णना ४३९ सासनपट्ठानवण्णना इदं पन सुत्तं सोळसविधे सासनपट्ठाने संकिलेसवासनासेक्खभागियं तण्हादिठ्ठादिसंकिलेसानं सीलादिपुञ्जकिरियस्स, असेक्खसीलादिक्खन्धस्स च विभत्तत्ता, संकिलेसवासनानिब्बेधासेक्खभागियमेव वा यथावुत्तत्थानं सेक्खसीलक्खन्धादिकस्स च विभत्तत्ता । अट्ठवीसतिविधे पन सासनपट्टाने लोकियलोकुत्तरं सत्तधम्माधिट्टानं आणजेय्यं दस्सनभावनं सकवचनपरवचनं विस्सज्जनीयाविस्सज्जनीयं कम्मविपाकं कुसलाकुसलं अनुञातपटिक्खित्तं भवो च लोकियलोकुत्तरादीनमत्थानं इध विभत्तत्ताति। अयं सासनपट्टानयोजना। पकरणनयवण्णना निहिता। इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्जावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहीरविसारदाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन जाणाभिवंसधम्मसेनापतिनामथेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थपकासनिया ब्रह्मजालसुत्तवण्णनाय लीनत्थविभावना । ब्रह्मजालसुत्तवण्णना निहिता। पठमो भागो निद्वितो। 439 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy