SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४२२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१४९-१४९) दुब्भासितं आजानेय्याथा"ति अयं अनुमतिपुच्छा। सत्ताधिट्ठाना, अनेकाधिट्ठाना, परमत्थविसया, पच्चुप्पन्नविसयाति एवं सब्बत्थ यथासम्भवं पुच्छाविचयनं पुच्छाविचयो। “नो हेतं भन्ते''ति इदं विस्सज्जनं एकंसब्याकरणं, निरवसेस, सउत्तरं, लोकियन्ति एवं सब्बस्सापि विस्सज्जनस्स यथारहं विचयनं विस्सज्जनाविचयो। “ममं वा भिक्खवे परे अवण्णं भासेय्यु...पे०... न चेतसो अनभिरद्धि करणीया'"ति इमाय पठमदेसनाय “ममं वा...पे०... तुम्हंयेवस्स तेन अन्तरायो''ति अयं दुतियदेसना संसन्दति । कस्मा ? पठमाय मनोपदोसं निवारेत्वा दुतियाय तत्थादीनवस्स दस्सितत्ता। तथा इमाय दुतियदेसनाय "ममं वा...पे०... अपि नु तुम्हे परेसं सुभासितं दुब्भासितं आजानेय्याथा''ति अयं ततियदेसना संसन्दति । कस्मा ? दुतियाय तत्थादीनवं दस्सेत्वा ततियाय वचनत्थसल्लक्खणमत्तेपि असमत्थभावस्स दस्सितत्ता। तथा इमाय ततियदेसनाय "ममं वा...पे०... न च पनेतं अम्हेसु संविज्जती''ति अयं चतुत्थदेसना संसन्दति । कस्मा ? ततियाय मनोपदोसं सब्बथा निवारेत्वा चतुत्थाय अवण्णट्ठाने पटिपज्जितब्बाकारस्स दस्सितत्ताति इमिना नयेन पुब्बेन अपरं संसन्दित्वा विचयनं पुब्बापरविचयो। अस्सादविचयादयो वुत्तनयाव । तेसं लक्खणसन्दस्सनमत्तमेव हेत्थ विसेसो । __ “अपि नु तुम्हे परेसं सुभासितं दुब्भासितं आजानेय्याथा''ति इमाय पुच्छाय “नो हेतं भन्ते''ति अयं विस्सज्जना समेति । कुपितो हि नेव बुद्धपच्चेकबुद्धअरियसावकानं न मातापितूनं न पच्चत्थिकानं सुभासितदुब्भासितस्स अत्थं आजानाति । “कतमञ्च तं भिक्खवे, अप्पमत्तकं...पे०... तथागतस्स वण्णं वदमानो वदेय्या''ति इमाय पुच्छाय "पाणातिपातं पहाय पाणातिपाता पटिविरतो"तिआदिका अयं विस्सज्जना समेति । भगवा हि अनुत्तरेन पाणातिपातविरमणादिगुणेन समन्नागतो, तञ्च खो समाधिं, पञञ्च उपनिधाय अप्पमत्तकं ओरमत्तकं सीलमत्तकं । “कतमे च ते भिक्खवे, धम्मा गम्भीरा दुद्दसा''तिआदिकाय पुच्छाय “सन्ति भिक्खवे, एके समणब्राह्मणा पुब्बन्तकप्पिका"तिआदिका विस्सज्जना समेति । सब्ब ताणगुणा हि अञत्र तथागता अञ्जेसं आणेन अलब्भनेय्यपतिद्वत्ता गम्भीरा दुद्दसा दुरनुबोधा सन्ता पणीता अतक्कावचरा निपुणा पण्डितवेदनीयाति इमिना नयेन विस्सज्जनाय पुच्छानुरूपताविचयनमेव इध सङ्गहगाथाय अभावतो अनुगीतिविचयोति । अयं पदपञ्हादिएकादसधम्मविचयनलक्खणो विचयहारो नाम । वुत्तञ्च “यं पुच्छितञ्च विस्सज्जितञ्चा''तिआदि (नेत्ति० ४.२)। 422 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy