SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४२० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१४९-१४९) सोळसहारवण्णना देसनाहारवण्णना इदानि नेत्तिया, पेटकोपदेसे च वुत्तनयवसेन हारादीनं निद्धारणं । तत्थ “अत्ता, लोको"ति च दिट्ठिया अधिट्ठानभावेन, वेदनाफस्सायतनादिमुखेन च गहितेसु पञ्चसु उपादानक्खन्धेसु तण्हावज्जिता पञ्चुपादानक्खन्धा दुक्खसच्चं। तण्हा समुदयसच्चं। तं पन “परितस्सनागहणेन तण्हागतान''न्ति, "वेदनापच्चया तण्हा"ति च पदेहि समुदयग्गहणेनञ्च पाळियं सरूपेन गहितमेव । अयं ताव सुत्तन्तनयो । अभिधम्मे पन विभङ्गप्पकरणे आगतनयेन आघातानन्दादिवचनेहि, "आतप्पमन्वाया''तिआदिपदेहि, चित्तपदोसवचनेन, सब्बदिट्ठिगतिकपदेहि, कुसलाकुसलग्गहणेन, भवग्गहणेन, सोकादिग्गहणेन, दिठ्ठिग्गहणेन, तत्थ तत्थ समुदयग्गहणेन चाति सङ्केपतो सब्बलोकियकुसलाकुसलधम्मविभावनपदेहि गहिता धम्मकिलेसा समुदयसच्चं। तदुभयेसमप्पवत्ति निरोधसच्चं। तस्स पन तत्थ तत्थ वेदनानं अत्थङ्गमनिस्सरणपरियायेहि पच्चत्तं निब्बुतिवचनेन, अनुपादाविमुत्तिवचनेन च पाळियं गहणं वेदितब् । निरोधपजानना पटिपदा मग्गसच्चं। तस्सपि तत्थ तत्थ वेदनानं समुदयादीनि यथाभूतपटिवेधनापदेसेन छन्नं फस्सायतनानं समुदयादीनि यथाभूतपजाननपरियायेन, भवनेत्तिया उच्छेदवचनेन च गहणं वेदितब्बं ।। तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणन्ति एवं चतुसच्चवसेन, यानि पाळियं सरूपेनेव आगतानि अस्सादादीनवनिस्सरणानि, तेसञ्च वसेन इध अस्सादादयो वेदितब्बा । वेनेय्यानं तादिभावापत्तिआदि फलं। यहि देसनाय साधेतब् हेट्ठा वुत्तं पयोजनं । तदेव फलन्ति वुत्तोवायमत्थो । तदत्थव्हि इदं सुत्तं भगवता देसितं । आघातादीनमकरणीयता, आघातादिफलस्स च अनञसन्तानभाविता निन्दापसंसासु यथासभावं पटिजानननिब्बेठनानीति एवं तंतंपयोजनाधिगमहेतु उपायो। आघातादीनं करणपटिसेधनादिअपदेसेन अत्थकामेहि ततो चित्तं साधुकं रक्खितब्बन्ति अयं आणारहस्स धम्मराजस्स आणत्तीति । अयं अस्सादादीनवनिस्सरणफलूपायाणत्तिवसेन छब्बिधधम्मसन्दस्सनलक्खणोदेसनाहारो नाम । वुत्तञ्च - 420 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy