SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ (१.१.१४९-१४९) विवट्टकथादिवण्णना ४१३ सीलादिअनवज्जधम्मनिद्देसतो च धम्मजालं। सेट्ठद्वेन ब्रह्मभूतानं मग्गफलनिब्बानानं विभत्तत्ता ब्रह्मजालं। दिट्टिविवेचनमुखेन सुञतापकासनेन सम्मादिट्ठिया विभत्तत्ता दिविजालं। तित्थियवादनिम्मद्दनुपायत्ता अनुत्तरो सङ्गामविजयोति एवम्पेत्थ अत्थयोजना वेदितब्बा। निदानावसानतोति “अथ भगवा अनुप्पत्तो"ति वचनसङ्खातनिदानपरियोसानतो । मरियादावधिवचनव्हेतं । अपिच निदानावसानतोति निदानपरियोसाने वुत्तत्ता निदानावसानभूततो “ममं वा भिक्खवे, परे अवण्णं भासेय्यु"न्तिआदि (दी० नि० १.५, ६) वचनतो। आभिविधिअवधिवचनव्हेतं । इदञ्च "अवोचा"ति किरियासम्बन्धनेन वुत्तं । “निदानेन आदिकल्याण''न्ति वचनतो पन निदानम्पि निगमनं विय सुत्तपरियापन्नमेव । अलब्भ...पे०... गम्भीरन्ति सब्ब ताणस्स विसेसनं । १४९. यथा अनत्तमना अत्तनो अनत्थचरताय परमना वेरिमना नाम होन्ति, यथाह धम्मराजा धम्मपदे, उदाने च - "दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनं । मिच्छापणिहितं चित्तं, पापियो नं ततो करे''ति ।। (ध० प० ४२; उदा० ३३)। न एवमिमे अनत्तमना, इमे पन अत्तनो अत्थचरताय अत्तमना नाम होन्तीति आह "सकमना"ति | सकमनता च पीतिया गहितचित्तत्ताति दस्सेति "बुद्धगताया"तिआदिना । अयं पन अट्ठकथातो अपरो नयो- अत्तमनाति समत्तमना, इमाय देसनाय परिपुण्णमनसङ्कप्पाति अत्थो । देसनाविलासो देसनाय विजम्भनं, तञ्च देसनाकिच्चनिप्फादकं सब्ब ताणमेव । करवीकस्स रुतमिव मञ्जुमधुरस्सरो यस्साति करवीकरुतमजू, तेन | अमताभिसेकसदिसेनाति कायचित्तदरथवूपसमकं सब्बसम्भाराभिसङ्खतं उदकं दीघायुकतासंवत्तनतो अमतं नाम । तेनाभिसेकसदिसेन । ब्रह्मनो सरो विय अट्ठङ्गसमन्नागतो सरो यस्सातिब्रह्मस्सरो, तेन । अभिनन्दतीति तण्हायति, तेनाह "तण्हायम्पि आगतो"ति । अनेकत्थत्ता धातूनं अभिनन्दन्तीति उपगच्छन्ति सेवन्तीति अत्थोति आह “उपगमनेपी"ति । 413 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy