SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ (१.१.१४४-१४४) दिद्विगतिकाधिट्ठानवट्टकथावण्णना ४०५ हि सो “सन्निपातपच्चुपट्ठानो"ति वुच्चति । इमिना नयेन आरोपेत्वाति सम्बन्धो। तेन इममत्थं दस्सेति - यथा “चक्प टिच्च...पे०... फस्सो''ति (म० नि० १.२०४; ३.४२१, ४२५, ४२६; सं० नि० १.२.४३, ४५; २.४.६१; कथाव० ४६५) एतस्मिं सुत्ते विज्जमानेसुपि सञ्जादीसु सम्पयुत्तधम्मेसु वेदनाय पधानकारणभावदस्सनत्थं फस्ससीसेन देसना कता, एवमिधापि “फस्सपच्चया वेदना''तिआदिना फस्सं आदि कत्वा अपरन्तपटिसन्धानेन पच्चयपरम्परं दस्सेतुं “छहि फस्सायतनेही"ति च "फुस्स फुस्सा"ति च फस्ससीसेन देसना कताति । फस्सायतनादीनीति आदि-सद्देन “फुस्स फुस्सा''ति वचनं सङ्गण्हाति । "किञ्चापी"तिआदिना सद्दमत्ततो चोदनालेसं दस्सेत्वा "तथापी"तिआदिना अत्थतो तं परिहरति । न आयतनानि फुसन्ति रूपानमनारम्मणभावतो। फस्सो अरूपधम्मो विसमानो एकदेसेन आरम्मणं अनल्लियमानोपि फुसनाकारेन पवत्तो फुसन्तो विय होतीति आह "फस्सोव तं तं आरम्मणं फुसती"ति । तेनेव सो “फुसनलक्खणो, सङ्घट्टनरसो''ति च वुच्चति । “छहि फस्सायतनेहि फुस्स फुस्सा''ति अफुसनकिच्चानिपि निस्सितवोहारेन फुसनकिच्चानि कत्वा दस्सनमेव फस्से उपनिक्खिपनं नाम यथा “मञ्चा घोसन्ती'"ति । उपनिक्खिपित्वाति हि फुसनकिच्चारोपनवसेन फस्सस्मिं पवेसेत्वाति अत्थो । फस्सगतिकानि कत्वा फस्सुपचारं आरोपेत्वाति वुत्तं होति । उपचारो नाम वोहारमत्तं, न तेन अत्थसिद्धि अतंसभावतो। अत्थसिज्झनको पन तंसभावोयेव अत्थो गहेतब्बोति दस्सेतुं "तस्मा"तिआदिमाह । यथाहु "अत्यहि नाथो सरणं अवोच, न ब्यञ्जनं लोकहितो महेसी''ति ।। अत्तनो पच्चयभूतानं छन्नं फस्सानं वसेन चक्खुसम्फस्सजा याव मनोसम्फस्सजाति सङ्खपतो छब्बिधं सन्धाय "छफस्सायतनसम्भवा वेदना"ति वुत्तं । वित्थारतो पन - “फस्सतो छब्बिधापेता, उपविचारभेदतो। तिधा निस्सिततो द्वीहि, तिधा कालेन वड्डिता''ति ।। - अट्ठसतपरियाये वुत्तनयेन अट्ठसतप्पभेदा । महाविहारवासिनो चेत्थ यथा विआणं नामरूपं 405 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy