SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१०५-११७-१०५-११७) कम्मफलं पटिसंवेदिस्सतीति वुत्तं होति । तस्स भिक्खुनो चेतोपरिवितक्कं अत्तनो चेतसा चेतो - परियञाणसम्पयुत्तेन सब्बञ्जतञ्ञाणसम्पयुत्तेन वा अञ्ञाय जानित्वाति सम्बन्धो । ४०० अविद्वाति सुतादिविरहेन अरियधम्मस्स अकोविदताय अपण्डितो । विद्वा पण्डिताधिवचनं विदति जानातीति कत्वा । अविज्जागतोति अविज्जाय उपगतो, अरियधम्मे अविनीतताय अप्पहीनाविज्जोति अत्थो । तण्हाधिपतेय्येन चेतसाति " यदि अहं नाम कोचि नत्थि, एवं सति मया कतस्स कम्मस्स फलं को पटिसंवेदेति, सति पन तस्मिं सिया कम्मफलूपभोगो’'ति तण्हाधिपतितो आगतेन अत्तवादुपादानसहगतेन चेतसा । अतिधावितब्बन्ति अतिक्कमित्वा धावितब्बं । इदं वुत्तं होति - खणिकत्तेपि सङ्घारानं यस्मिं सन्ताने कम्मं कतं, तत्थेव फलूपपत्तितो धम्मपुञ्जमत्तस्सेव सिद्धे कम्मफलसम्बन्धे एकत्तनयं मिच्छा गहेत्वा एकेन कारकवेदकभूतेन भवितब्बं, अञ्ञथा कम्मकम्मफलानमसम्बन्धो सियाति अत्तत्तनियसुञ्ञतापकासनं सत्थुसासनं अतिक्कमितब्बं मञ्ञेय्याति । इदानि अनतिधावितब्बतं विभावेतुं "तं किं मञ्ञथा" तिआदिमाह । उपरि देसनाति देसनासमुट्ठानधम्मदीपिकाय हेट्ठिमदेसनाय उपरि पवत्तिता देसना । देसनासमुट्ठानधम्मस्स अनुरूपपटिपक्खधम्मप्पकासनवसेन दुविधेसु यथानुसन्धीसु अनुरूपधम्मप्पकासनवसेन यथानुसन्धिदस्सनमेतं " उपरि छ अभिज्ञा आगता "ति । तदवसे पन सब्बम्पि पटिपक्खधम्मप्पकासनवसेन । मज्झिमागमवरे मूलपण्णासकेयेव चेतानि सुत्तानि । किलेसेनाति “लोभो चित्तस्स उपक्किलेसो "तिआदिना किलेसवसेन । भण्डनेनाति विवादेन । अक्खन्तियाति कोपेन । ककचूपमाति खरपन्तिउपमा । इमस्मिम्पीति पि-सद्दो अपेक्खायं “ अयम्पि पाराजिको "तिआदीसु (वि० १.७२-७३, १६७, १७१, १९५, १९७) विय, सम्पिण्डने वा तेन यथा वत्थसुत्तादीसु परिपक्खधम्मप्पकासनवसेन यथानुसन्धि, एवं इमस्मिम्पि ब्रह्मजालेति अपेक्खनं, सम्पिण्डनं वा करोति । तथा हि निच्चसारादिपञ्ञपकानं दिट्ठिगतानं वसेन उट्ठितायं देसना निच्चसारादिसुञ्ञतापकासनेन निट्ठापिताति। ‘“तेना”तिआदिना यथावुत्तसंवण्णनाय गुणं दस्सेति । " परितस्सितविप्फन्दितवारवण्णना १०५-११७. मरियादविभागदस्सनत्थन्ति दिट्ठिगतिकानं तण्हादिट्ठिपरामासस्स तथागतानं जाननपस्सनेन, सस्सतादिमिच्छादस्सनस्स च सम्मादस्सनेन सङ्कराभाव-विभागप्पकासनत्थं । Jain Education International 400 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy