SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ (१.१.७८-८३-८४) असञीनेवसञीनासञ्जीवादवण्णना ३८९ असञीनेवसञीनासञ्जीवादवण्णना ७८-८३. अथ न कोचि विसेसो अत्थीति चोदनं सोधेति "केवलही"तिआदिना । "असञ्जी''ति च "नेवसजीनासजी''ति च गण्हन्तानं ता दिट्ठियोति सम्बन्धो । कारणन्ति विसेसकारणं, दिट्ठिसमुदागमकारणं वा । सतिपि किञ्चि कारणपरियेसनसम्भवे दिद्विगतिकवादानं अनादरियभावं दस्सेतुं "न एकन्तेन कारणं परियेसितब्ब"न्ति वुत्तं । कस्माति आह "दिद्विगतिकस्सा"तिआदि, एतेन परियेसनक्खमाभावतोति अपरियेसितब्बकारणं दस्सेति । इदं वुत्तं होति - असञ्जीवादे असञीभवे निब्बत्तसत्तवसेन पवत्तो पठमवादो, “सधे अत्ततो समनुपस्सती"ति एत्थ वुत्तनयेन सख्येव “अत्ता'ति गहेत्वा तस्स किञ्चनभावेन ठिताय अञाय सञ्जाय अभावतो "असञ्जी''ति पवत्तो दुतियवादो, तथा सञाय सह रूपधम्मे, सब्बे एव वा रूपारूपधम्मे “अत्ता"ति गहेत्वा पवत्तो ततियवादो, तक्कगाहवसेनेव चतुत्थवादो पवत्तो । दुतियचतुक्केपि कसिणरूपस्स असञ्जाननसभावताय असञीति कत्वा अन्तानन्तिकवादे वुत्तनयेन चत्तारो विकप्पा पवत्ता। नेवसञ्जीनासञ्जीवादे पन नेवसजीनासञीभवे निब्बत्तसत्तस्सेव चुतिपटिसन्धीसु, सब्बत्थ वा पटुसाकिच्चं कातुं असमत्थाय सुखुमाय सञ्जाय अस्थिभावपटिजाननवसेन पठमवादो, असञ्जीवादे वुत्तनयेन सुखुमाय सञाय वसेन, सञ्जाननसभावतापटिजाननवसेन च दुतियवादादयो पवत्ताति । एवं केनचि पकारेन सतिपि कारणपरियेसनसम्भवे दिट्ठिगतिकवादानं परियेसनक्खमाभावतो आदरं कत्वा महुस्साहेन तेसं कारणं न परियेसितब्बन्ति । एतेसं पन सञीअसञ्जीनेवसञीनासजीवादानं सस्सतदिह्रिसङ्गहो “अरोगो परं मरणा''ति वचनतो पाकटोयेव । उच्छेदवादवण्णना ८४. अविज्जमानस्स विनासासम्भवतो अस्थिभावहेतुको उच्छेदोति दस्सेतुं विज्जमानवाचकेन सन्त-सद्देन "सतो"ति पाळियं वुत्तन्ति आह "विज्जमानस्सा"ति । विज्जमानतापयुत्तो चेस दिह्रिगतिकवादविसयो सत्तोयेव इध अधिप्पेतोति दस्सनत्थं पाळियं "सत्तस्सा"ति वुत्तं, तेन इममत्थं दस्सेति - यथा हेतुफलभावेन पवत्तमानानं सभावधम्मानं सतिपि एकसन्तानपरियापन्नानं भिन्नसन्ततिपतितेहि विसेसे हेतुफलभूतानं परमत्थतो 389 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy