SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३८६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७६-७७-७६-७७) ७६-७७. रूपी अत्ताति एत्थ कसिणरूपं “अत्ता"ति कस्मा वुत्तं, ननु रूपविनिमुत्तेन अत्तना भवितब्बं “रूपमस्स अत्थी''ति वुत्ते साय विय रूपस्सापि अत्तनियत्ता । न हि "सञी अत्ता''ति एत्थ सञ्जा एव अत्ता, अथ खो “सचा अस्स अत्थी''ति अत्थेन अत्तनियाव, तथा च वुत्तं "तत्थ पवत्तसञञ्चस्स 'सञ्जा'ति गहेत्वा"ति ? न खो पनेतमेवं दट्ठब्बं “रूपमस्स अत्थीति रूपी''ति, अथ खो "रुप्पनसीलो रूपी"ति | रुप्पनञ्चेत्थ रूपसरिक्खताय कसिणरूपस्स वड्डितावड्डितकालवसेन विसेसापत्ति । सा हि “नत्थी''ति न सक्का वत्तुं परित्तविपुलतादिविसेससब्भावतो । यदेवं सिया “रुप्पनसीलो रूपी"ति, अथ इमस्स वादस्स सस्सतदिह्रिसङ्गहो न युज्जति रुप्पनसीलस्स भेदसब्भावतोति ? युज्जतेव कायभेदतो उद्धं परिकप्पितस्स अत्तनो निब्बिकारताय तेन अधिप्पेतत्ता। तथा हि वृत्तं "अरोगो परं मरणा"ति । अथ वा "रूपमस्स अत्थीति रूपी"ति वुत्तेपि न कोचि दोसो कप्पनासिद्धेन भेदेन अभेदस्सापि निद्देसदस्सनतो यथा “सिलापुत्तकस्स सरीर''न्ति । अपिच अवयववसेन अवयविनो तथानिद्देसनिदस्सनतो यथा “काये कायानुपस्सी''ति, (सं० नि० ३.५.३९०) रुप्पनं वा रूपं, रूपसभावो, तदस्स अत्थीति रूपी, अत्ता “रूपिनो धम्मा''तिआदीसु (ध० स० ११.दुकमातिका) विय, एवञ्च कत्वा अत्तनो रूपसभावत्ता “रूपी अत्ता"ति वचनं आयागतमेवाति वुत्तं “कसिणरूपं अत्ता"ति। "गहेत्वा"ति एतेन चेतस्स सम्बन्धो । तत्थाति कसिणरूपे । अस्साति परिकप्पितस्स अत्तनो, आजीवकादयो तक्कमत्तेन पञपेन्ति वियाति अत्थो । आजीवका हि तक्किकायेव, न लाभिनो । नियतवादिताय हि कम्मफलपटिक्खेपतो नत्थि तेसं झानसमापत्तिलाभो। तथा हिकण्हाभिजातिआदीसु काळकादिरूपं “अत्ता'"ति एकच्चे आजीवका पटिजानन्ति । पुरिमनयेन चेत्थ लाभीनं दस्सेति, पच्छिमनयेन पन तक्किकं । एवमीदिसेसु । रोग-सद्दो भङ्गपरियायो भङ्गस्सापि रुज्जनभावतो, एवञ्च कत्वा अरोगसद्दस्स निच्चपरियायता उपपन्ना होति, तेनाह "निच्चो"ति। रोग-सद्दो वा ब्याधिपरियायो । अरोगोति पन रोगरहिततासीसेन निब्बिकारताय निच्चतं दिट्टिगतिको पटिजानातीति दस्सेतुं "निच्चो"ति वुत्तं । कसिणुग्घाटिमाकासपठमारुप्पविञाणनत्थिभावाकिञ्चचायतनानि यथारहमरूपसमापत्तिनिमित्तं नाम । निम्बपण्णे तप्परिमाणो तित्तकरसो विय सरीरप्परिमाणो अरूपी अत्ता सरीरे तिकृतीति तक्कमत्तेनेव निगण्ठा “अरूपी अत्ता सञ्जी''ति पञपेन्तीति आह "निगण्ठादयो विया'ति । 386 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy