SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ (१.१.५३-५३) अन्तानन्तवादवण्णना ३७५ अप्पच्चक्खकारिताय अनुस्सवादिमत्ते ठत्वा वडितकालवसेन “नेवन्तवा''ति पटिक्खिपति, अवड्डितकालवसेन पन “नानन्तवा''ति, न पन अन्ततानन्ततानं अच्चन्तमभावेन यथा तं "नेवसञ्जानासा''ति । यथा चानुस्सुतिकतक्किनो, एवं जातिस्सरतक्किआदीनम्पि वसेन यथासम्भवं योजेतब् । केचि पन यदि पनायं अत्ता अन्तवा, एवं सति दूरदेसे उपपज्जनानुस्सरणादिकिच्चनिब्बत्ति न सिया । अथ अनन्तवा, एवञ्च इध ठितस्सेव देवलोकनिरयादीसु सुखदुक्खानुभवनं सिया । सचे पन अन्तवा चेव अनन्तवा च, एवम्पि तदुभयदोससमायोगो सिया । तस्मा “अन्तवा, अनन्तवा''ति च अब्याकरणीयो अत्ताति एवं तक्कनवसेन चतुत्थवादप्पवत्तिं वण्णेन्ति | यदि पनेस वुत्तनयेन अन्तानन्तिको भवेय्य, अथ कस्मा “ये ते समणब्राह्मणा एवमाहंसु 'अन्तवा अयं लोको परिवटुमो ति, तेसं मुसा"तिआदिना (दी० नि० १.५७) तस्स पुरिमवादत्तयपटिक्खेपो वुत्तोति ? पुरिमवादत्तयस्स तेन यथाधिप्पेतप्पकारविलक्खणभावतो । तेनेव हि कारणेन तथा पटिक्खेपो वुत्तो, न पन तस्स अन्तानन्तिकत्ताभावेन, न च परियन्तरहितदिट्ठिवाचाहि पटिक्खेपेन, अवस्सञ्चेतं एवमेव आतब्बं । अञथा हेस अमराविक्खेपपक्ख व भजेय्य चतुत्थवादो । न हि अन्तताअनन्ततातदुभयविनिमुत्तो अत्तनो पकारो अत्थि, तक्कीवादी च युत्तिमग्गकोयेव । कालभेदवसेन च एकस्मिम्पि लोके तदुभयं नो न युज्जतीति । भवतु ताव पच्छिमवादीद्वयस्स अन्तानन्तिकभावो युत्तो अन्तानन्तानं वसेन उभयविसयत्ता तेसं वादस्स । कथं पन पुरिमवादीद्वयस्स पच्चेकं अन्तानन्तिकभावो युत्तो सिया एकेकविसयत्ता तेसं वादस्साति ? वुच्चते - समुदाये पवत्तमान-सद्दस्स अवयवेपि उपचारवुत्तितो । समुदितेसु हि अन्तानन्तवादीसु पवत्तमानो अन्तानन्ति क-सद्दो तत्थ निरुळहताय तदवयवेसुपि पच्चेकं अन्तानन्तिकवादीसु पवत्तति यथा “अरूपज्झानेसु पच्चेकं अट्ठविमोक्खपरियायो", यथा च "लोके सत्तासयो''ति । अथ वा अभिनिवेसतो पुरिमकाले पवत्तवितक्कवसेन अयं तत्थ वोहारो कतो। तेसहि दिट्ठिगतिकानं तथारूपचेतोसमाधिसमधिगमतो पुब्बकाले “अन्तवा नु खो अयं लोको, उदाहु अनन्तवा''ति उभयाकारावलम्बिनो वितक्कस्स वसेन निरुळहो अन्तानन्तिकभावो पच्छा विसेसलाभेन तेसु अन्तानन्तवादेसु एकस्सेव वादस्स सङ्गहे उप्पन्नेपि पुरिमसिद्धरुळ्हिया वोहारीयति यथा “सब्बे सत्ता मरणधम्मा'तिआदीसु (सं० नि० १.१.१३३) अरहति सत्तपरियायो, यथा च भवन्तरगतेपि मण्डूकादिवोहारोति । 375 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy