SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३६४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.४०-४०) विसेसेत्वा "झानमनेना"ति वत्तं । एवम्पि अरूपावचरसत्तानं मनोमयभावो आपज्जतीति ? न तत्थ बाहिरपच्चयेहि निब्बत्तेतब्बतासङ्काय अभावेन मनसा एव निब्बत्ताति अवधारणासम्भवतो । निरुळहोवायं लोके मनोमयवोहारो रूपावचरसत्तेसु । तथा हि अन्नमयो पानमयो मनोमयो आनन्दमयो विज्ञाणमयोति पञ्चधा अत्तानं वेदवादिनो परिकप्पेन्ति । उच्छेदवादेपि वक्खति “दिब्बो रूपी मनोमयो''ति, (दी० नि० १.८७) ते पन झानानुभावतो पीतिभक्खा सयंपभा अन्तलिक्खचराति आह “पीति तेस"न्तिआदि, तेसं अत्तनोव पभा अत्थीति अत्थो। सोभना वा ठायी सभा एतेसन्ति सुभट्ठायिनोतिपि युज्जति । उक्कंसेनाति आभस्सरे सन्धाय वुत्तं । परित्ताभाप्पमाणाभा पन द्वे, चत्तारो च कप्पे तिट्ठन्ति । अट्ठ कप्पेति चतुन्नमसङ्खयेय्यकप्पानं समुदायभूते अट्ठ महाकप्पे । ४०. विनासवाचीयेव वट्ट-सद्दो पटिसेधजोतकेन उपसग्गेन युत्तत्ता सण्ठाहनत्थञापकोति आह "सण्ठाती'ति, अनेकत्थत्ता वा धातूनं निब्बत्तति, वड्डतीति वा अत्थो। सम्पत्तिमहामेघसमुष्पत्तितो हि पट्ठाय पथवीसन्धारकुदकतंसन्धारकवायुआदीनं समुप्पत्तिवसेन याव चन्दिमसूरियानं पातुभावो, ताव लोको विवट्टतीति वुच्चति । पकतियाति सभावेन, तस्स "सुञ''न्ति इमिना सम्बन्धो। तथासुञताय कारणमाह "निब्बत्तसत्तानं नत्थिताया'ति । पुरिमतरं अञसं सत्तानमनुप्पन्नत्ताति भावो, तेन यथा एकच्चानि विमानानि तत्थ निब्बत्तसत्तानं छड्डितत्ता सुञानि, न एवमिदन्ति दस्सेति । __ अपरो नयो- सककम्मस्स पठमं करणं पकति, ताय निब्बत्तसत्तानन्ति सम्बन्धो, तेन यथा एतस्स अत्तनो कम्मबलेन पठमं निब्बत्ति, न एवं अञ्जेसं तस्स पुरिमतरं, समानकाले वा निब्बत्ति अस्थि, तथा निब्बत्तसत्तानं नत्थिताय सुझमिदन्ति दस्सेति | ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मानो इध ब्रह्मकायिका, तेसं निवासताय भूमिपि "ब्रह्मकायिका"ति वुत्ता, ब्रह्मकायिकभूमीति पन पाठेब्रह्मकायिकानं सम्बन्धिनी भूमीति अत्थो । कत्ता सयं कारको। कारेता परेसं आणापको। विसुद्धिमग्गे पुब्बेनिवाससाणकथायं (विसुद्धि० २.४०८) वुत्तनयेन, एतेन निब्बत्तक्कम कम्मपच्चयउतुसमुट्ठानभावे च कारणं दस्सेति । कम्मं उपनिस्सयभावेन पच्चयो एतिस्साति कम्मपच्चया। अथ वा तत्थ निब्बत्तसत्तानं विपच्चनककम्मस्स सहकारीकारकभावतो कम्मस्स पच्चयाति कम्मपच्चया। उतु समुट्ठानमेतिस्साति उतुसमुट्ठाना। "कम्मपच्चयउतुसमुट्ठाना''तिपि समासवसेन पाठो कम्मसहायो पच्चयो, वुत्तनयेन वा कम्मस्स सहायभूतो पच्चयोति कम्मपच्चयो, सो एव उतु तथा, सोव समुट्ठानमेतिस्साति कम्मपच्चयउतुसमुठ्ठाना। रतनभूमीति 364 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy