SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ (१.१.३८-३८) एकच्चसस्सतवादवण्णना विसेसिकदस्सने च पस्सितब्ब) एवंपवत्तवादापि । इधाति “एकच्चसस्सतिका"ति इमस्मिं पदे, इमिस्सा वा देसनाय | गहिताति वुत्ता, देसितब्बभावेन वा देसनाञाणेन समादिन्ना तथा चेव देसितत्ता। तथा हि इध पूरिमका तयो वादा सत्तवसेन, चतत्थो सङ्खारवसेन देसितो | "सकारेकच्चसस्सतिका"ति इदं पन तेहि सस्सतभावेन गव्हमानानं धम्मानं याथावसभावदस्सनवसेन वुत्तं, न पन एकच्चसस्सतिकमतदस्सनवसेन। तस्स हि सस्सताभिमतं असङ्घतमेवाति लद्धि । तेनेवाह पाळियं “चित्तन्ति वा...पे०... ठस्सती"ति । न हि यस्स सभावस्स पच्चयेहि अभिसङ्घतभावं पटिजानाति, तस्सेव निच्चधुवादिभावो अनुम्मत्तकेन सक्का पटिजानितुं, एतेन च "उप्पादवयधुवतायुत्ता सभावा सिया निच्चा, सिया अनिच्चा, सिया न वत्तब्बा''तिआदिना (दी० नि० टी० १.३८) पवत्तसत्तभङ्गवादस्स अयुत्तता विभाविता होति।। तत्रायं अयुत्तताविभावना -- यदि हि “येन सभावेन यो धम्मो अस्थीति वुच्चति, तेनेव सभावेन सो धम्मो नत्थी'"ति वुच्चेय्य, सिया अनेकन्तवादो। अथ अञ्जेन, न सिया अनेकन्तवादो । न चेत्थ देसन्तरादिसम्बन्धभावो युत्तो वत्तुं तस्स सब्बलोकसिद्धत्ता, विवादाभावतो च। ये पन वदन्ति “यथा सुवण्णघटेन मकुटे कते घटभावो नस्सति, मकुटभावो उप्पज्जति, सुवण्णभावो तिद्वतियेव, एवं सब्बसभावानं कोचि धम्मो नस्सति, कोचि धम्मो उप्पज्जति, सभावो एव तिकृती"ति । ते वत्तब्बा "किं तं सुवण्णं, यं घटे, मकुटे च अवट्टितं, यदि रूपादि, सो सद्दो विय अनिच्चो। अथ रूपादिसमूहो सम्मुतिमत्तं, न तस्स अत्थिता वा नत्थिता वा निच्चता वा लब्भती''ति, तस्मा अनेकन्तवादो न सिया । धम्मानञ्च धम्मिनो अञथानञथा च पवत्तियं दोसो वुत्तोयेव सस्सतवादविचारणायं । तस्मा सो तत्थ वुत्तनयेन वेदितब्बो। अपिच न निच्चानिच्चनवत्तब्बरूपो अत्ता, लोको च परमत्थतो विज्जमानतापरिजाननतो यथा निच्चादीनं अञतरं रूपं, यथा वा दीपादयो । न हि रूपादीनं उदयब्बयसभावानं निच्चानिच्चनवत्तब्बसभावता सक्का विज्ञातुं, जीवस्स च निच्चादीसु अञ्जतरं रूपं सियाति, एवं सत्तभङ्गो विय सेसभङ्गानम्पि असम्भवोयेवाति सत्तभङ्गवादस्स अयुत्तता वेदितब्बा (दी० नि० टी० १.३८)। ननु च “एकच्चे धम्मा सस्सता, एकच्चे असस्सता''ति एतस्मिं वादे चक्खादीनं असस्सतभावसन्निट्ठानं यथासभावावबोधो एव, अथ एवंवादीनं कथं मिच्छादस्सनं सियाति, को वा एवमाह "चक्खादीनं असस्सतभावसन्निट्ठानं मिच्छादस्सन"न्ति ? असस्सतेसुयेव 361 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy