SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ (१.१.३६-३६) पुब्बन्तकप्पिकसस्सतवादवण्णना ३५७ (निब्बुतिवेदनस्स दी० नि० टी० १.३६) हेतुगब्भविसेसनं । “विदिता"ति पदमपेक्खित्वा कत्तरि सामिवचनं । अपरामसतो परामासरहितपटिपत्तिहेतु अस्स तथागतस्स कत्तुभूतस्स निब्बुति असङ्घतधातु विदिता, अधिगताति वा अत्थो । “अपरामसतो"ति हेदं हेतुम्हि निस्सक्कवचनं । "अपरामासपच्चया"ति पच्चत्त व पवेदनाय कारणदस्सनं । अस्साति कत्तारं वत्वापि पच्चत्तओवाति विसेसदस्सनत्थं पुन कत्तुवचनन्ति आह "सयमेव अत्तनायेवा"ति । सयं, अत्तनाति वा भावनपुंसकं । निपातपदव्हेतं । “अपरामसतो'"ति वचनतो परामासानमेव निब्बुति इध देसिता, तंदेसनाय एव तद सम्पि निब्बुतिया सिज्झनतोति दस्सेति "तेसं परामासकिलेसान"न्ति इमिना, परामाससङ्घातानं किलेसानन्ति अत्थो । अपिच कामं “अपरामसतो"ति वचनतो परामासानमेव निब्बुति इध देसिताति विञआयति, तंदेसनाय पन तदवसेसानम्पि किलेसानं निब्बुति देसिता नाम भवति पहानेकट्ठतादिभावतो, तस्मा तेसम्पि निब्बुति निद्धारेत्वा दस्सेतब्बाति वुत्तं “तेसं परामासकिलेसान"न्ति, तण्हादिट्ठिमानसङ्घातानं परामासानं, तद सञ्च किलेसानन्ति अत्थो । गोबलीबद्दनयो हेस । निब्बुतीति च निब्बायनभूता असङ्घतधातु, तञ्च भगवा बोधिमूलेयेव पत्तो, तस्मा सा पच्चत्त व विदिताति । यथापटिपन्नेनाति येन पटिपन्नेन । तप्पटिपत्तिं दस्सेतुं "तासंयेव...पे०... आदिमाहा"ति अनुसन्धिदस्सनं । कस्मा पन वेदनानओव कम्मट्ठानमाचिक्खतीति आह "यासू"तिआदि, इमिना देसनाविलासं दस्सेति । देसनाविलासप्पत्तो हि भगवा देसनाकुसलो खन्धायतनादिवसेन अनेकविधासु चतुसच्चदेसनासु सम्भवन्तीसुपि दिट्टिगतिका वेदनासु मिच्छापटिपत्तिया दिट्ठिगहनं पक्खन्दाति दस्सनत्थं तथापक्खन्दनमूलभूता वेदनायेव परिञाभूमिभावेन उद्धरतीति । इधाति इमस्मिं वादे । एवं एत्थातिपि। कम्मट्ठानन्ति चतुसच्चकम्मट्ठानं । एत्थ हि वेदनागहणेन गहिता पञ्चुपादानक्खन्धा दुक्खसच्चं । वेदनानं समुदयग्गहणेन गहितो अविज्जासमुदयो समुदयसच्चं, अत्थङ्गमनिस्सरणपरियायेहि निरोधसच्चं, “यथाभूतं विदित्वा"ति एतेन मग्गसच्चन्ति एवं चत्तारि सच्चानि वेदितब्बानि । “यथाभूतं विदित्वाति इदं विभज्जब्याकरणत्थपदन्ति तदत्थं विभज्ज दस्सेतुं "तत्था'"तिआदि वुत्तं । विसेसतो हि “अविज्जासमुदया वेदनासमुदयो"तिआदिलक्खणानं वसेन समुदयादीसु अत्थो यथारहं विभज्ज दस्सेतब्बो। अविसेसतो पन वेदनाय समुदयादीनि विपस्सनापञ्जाय आरम्मणपटिवेधवसेन, मग्गपञआय असम्मोहपटिवेधवसेन 357 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy