SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ (१.१.३५-३५) पुब्बन्तकप्पिकसस्सतवादवण्णना ३५३ बाह्यत्थवाचको कत्तुनिद्दिट्ठो निपातोति दस्सेतुं “बही"तिआदि वुत्तं । एत्थाह - किं पनेतानि वत्थूनि अत्तनो अभिनिवेसस्स हेतु, उदाहु परेसं पतिठ्ठापनस्साति । किञ्चेत्थ, यदि ताव अत्तनो अभिनिवेसस्स हेतु, अथ कस्मा अनुस्सरणतक्कनानियेव गहितानि, न सञ्जाविपल्लासादयो। तथा हि विपरीतसञ्जाअयोनिसोमनसिकारअसप्पुरिसूपनिस्सयअसद्धम्मस्सवनादीनिपि दिट्ठिया पवत्तनढेन दिट्ठिट्ठानानि । अथ पन परेसं पतिठ्ठापनस्स हेतु, अनुस्सरणहेतुभूतो अधिगमो विय, तक्कनपरियेट्ठिभूता युत्ति विय च आगमोपि वत्थुभावेन वत्तब्बो, उभयथापि च यथावुत्तस्स अवसेसकारणस्स सम्भवतो “नत्थि इतो बहिद्धा''ति वचनं न युज्जतेवाति ? नो न युज्जति, कस्मा ? अभिनिवेसपक्खे ताव अयं दिद्विगतिको असप्पुरिसूपनिस्सयअसद्धम्मस्सवनेहि अयोनिसो उम्मुज्जित्वा विपल्लाससञो रूपादिधम्मानं खणे खणे भिज्जनसभावस्स अनवबोधतो धम्मयुत्तिं अतिधावन्तो एकत्तनयं मिच्छा गहेत्वा यथावुत्तानुस्सरणतक्कनेहि खन्धेसु “सस्सतो अत्ता च लोको चा''ति (दी० नि० ३१) अभिनिवेसं उपनेसि, इति आसन्नकारणत्ता, पधानकारणत्ता च तग्गहणेनेव च इतरेसम्पि गहितत्ता अनुस्सरणतक्कनानियेव इध गहितानि । पतिट्ठापनपक्खे पन आगमोपि युत्तियमेव ठितो विसेसेन निरागमानं बाहिरकानं तक्कग्गाहिभावतो, तस्मा अनुस्सरणतक्कनानियेव सस्सतग्गाहस्स वत्थुभावेन गहितानि । किञ्च भिय्यो - दुविधं परमत्थधम्मानं लक्खणं सभावलक्खणं, सामञ्जलक्खणञ्च । तत्थ सभावलक्खणावबोधो पच्चक्खजाणं, सामञ्जलक्खणावबोधो अनुमानजाणं । आगमो च सुतमयाय पचाय साधनतो अनुमानजाणमेव आवहति, सुतानं पन धम्मानं आकारपरिवितक्कनेन निज्झानक्खन्तियं ठितो चिन्तामयपजे निब्बत्तेत्वा अनुक्कमेन भावनाय पच्चक्खाणं अधिगच्छतीति एवं आगमोपि तक्कनविसयं नातिक्कमति, तस्मा चेस तक्कग्गहणेन गहितोवाति वेदितब्बो। सो अट्ठकथायं अनुस्सुतितक्कग्गहणेन विभावितो, एवं अनुस्सरणतक्कनेहि असङ्गहितस्स अवसिट्ठस्स कारणस्स असम्भवतो युत्तमेविदं “नत्थि इतो बहिद्धा''ति वचनन्ति वेदितब्बं । “अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ती"ति, (दी० नि० १.२९) "सस्सतं अत्तानञ्च लोकञ्च पञपेन्तीति (दी० नि० १.३०) च वचनतो पन पतिठ्ठापनवत्थूनियेव इध देसितानि तंदेसनाय एव अभिनिवेसस्सापि सिज्झनतो । अनेकभेदेसु हि देसितेसु यस्मिं देसिते तद पि देसिता सिद्धा होन्ति, तमेव देसेतीति दट्ठबं । अभिनिवेसपतिट्ठापनेसु च अभिनिवेसे देसितेपि पतिट्ठापनं न सिज्झति अभिनिवेसस्स पतिट्ठापने अनियमतो । अभिनिवेसिनोपि हि केचि 353 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy