SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ (१.१.३४-३४) पुब्बन्तकप्पिकसस्सतवादवण्णना ३५१ तं पन वितक्कस्स आरम्मणं ऊहनमेव, भावनपुंसकञ्चेतं पदन्ति दस्सेति "तेन तेन परियायेन तक्केत्वा"ति इमिना। परियायेनाति च कारणेनाति अत्थो । वुत्तप्पकारायाति तिधा वुत्तप्पभेदाय । अनुविचरितन्ति अनुपवत्तितं, वीमंसानुगतेन वा विचारेन अनुमज्जितं । तदनुगतधम्मकिच्चम्पि हि पधानधम्मे आरोपेत्वा तथा वुच्चति । पटिभाति दिस्सतीति पटिभानं, यथासमाहिताकारविसेसविभावको दिट्ठिगतसम्पयुत्तचित्तुप्पादो, ततो जातन्ति पटिभानं, तथा पञ्जायनं, सयं अत्तनो पटिभानं सयंपटिभानं, तेनेवाह “अत्तनो पटिभानमत्तसञ्जात"न्ति । मत्त सद्देन चेत्थ विसेसाधिगमादयो निवत्तेति । अनामढकालवचने वत्तमानवसेनेव अत्थनिद्देसो उपपन्नोति आह "एवं वदती"ति । पाळियं "तक्की होति वीमंसी"ति सामचनिइसेन, एकसेसेन वा वुत्तं तक्कीभेदं विभजन्तो "तत्थ चतुब्बिधो"तिआदिमाह। परेहि पुन सवनं अनुस्सुति, सा यस्सायं अनुस्सुतिको। पुरिमं अनुभूतपुब्बं जातिं सरतीति जातिस्सरो। लब्भतेति लाभो, यं किञ्चि अत्तना पटिलद्धं रूपादि, सुखादि च, न पन झानादिविसेसो, तेनेवाह पाळियं “सो तक्कपरियाहतं वीमंसानुविचरितं सयंपटिभानं एवमाहा''ति । अट्ठकथायम्पि वुत्तं “अत्तनो पटिभानमत्तसञ्जात"न्ति । आचरियधम्मपालत्थेरोपि वदति “मत्त-सद्देन विसेसाधिगमादयो निवत्तेती''ति (दी० नि० टी० १.३४) सो एतस्साति लाभी। सुद्धेन पुरिमेहि असम्मिस्सेन, सुद्धं वा तक्कनं सुद्धतक्को, सो यस्सायं सुद्धतक्किको। तेन हीति उय्योजनत्थे निपातो, तेन तथा वेस्सन्तररोव भगवति समानेति दिविग्गाहं उय्योजेति । लाभितायाति रूपादिसुखादिलाभीभावतो। “अनागतेपि एवं भविस्सती"ति इदं लाभीतक्किनो एवम्पि सम्भवतीति सम्भवदस्सनवसेन इधाधिप्पेतं तक्कनं सन्धाय वुत्तं । अनागतंसतक्कनेनेव हि सस्सतग्गाही भवति । “अतीतेपि एवं अहोसी"ति इदं पन अनागतंसतक्कनस्स उपनिस्सयनिदस्सनमत्तं । सो हि “यथा मे इदानि अत्ता सुखी होति, एवं अतीतेपीति पठमं अतीतंसानुतक्कनं उपनिस्साय अनागतेपि एवं भविस्सती"ति तक्कयन्तो दिद्धिं गण्हाति । "एवं सति इदं होती"ति इमिना अनिच्चेसु भावेसु अओ करोति, अञ्जो पटिसंवेदेतीति दोसो आपज्जति, तथा च सति कतस्स विनासो अकतस्स च अज्झागमो सिया। निच्चेस पन भावेस अओ करोति. अओ पटिसंवेदेतीति दोसो नापज्जति । एवञ्च सति कतस्स अविनासो, अकतस्स च अनज्झागमो सियाति तक्किकस्स युत्तिगवेसनाकारं दस्सेति । तक्कमत्तेनेवाति सुद्धतक्कनेनेव। मत्त सद्देन हि आगमादीनं, अनुस्सवादीनञ्च 351 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy