SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ (१.१.३१-३१) पुब्बन्तकप्पिकसस्सतवादवण्णना ३४७ सो दिद्विगतिको एवं वदतीति वत्तमानवचनं, तथावदनस्स अविच्छेदभावेन सब्बकालिकतादस्सनत्थन्ति वेदितब्बं । अनियमिते हि कालविसेसे विप्पकतकालवचनन्ति । वनति याचति पुत्तन्ति वझा झ-पच्चयं, न-कारस्स च निग्गहितं कत्वा, वधति पुत्तं, फलं वा हनतीतिपि वझा सपच्चयघ्य-कारस्स झ-कारं, निग्गहितागमञ्च कत्वा । सा विय कस्सचि फलस्स अजनेनाति वझो, तेनाह "वझपसू"तिआदि । एवं पदत्थवता इमिना कीदिसं सामत्थियत्थं दस्सेतीति अन्तोलीनचोदनं परिहरितुं "एतेना"तिआदिमाह | झानलाभिस्स विसेसेन झानधम्मा आपाथमागच्छन्ति, तम्मुखेन पन सेसधम्मापीति इममत्थं सन्धाय "झानादीन"न्ति वुत्तं । रूपादिजनकभावन्ति रूपादीनं जनकसामत्थियं । पटिक्खिपतीति "नयिमे किञ्चि जनेन्ती"ति पटिक्खिपति | कस्माति चे? सति हि जनकभावे रूपादिधम्मानं विय, सुखादिधम्मानं विय च पच्चयायत्तवृत्तिताय उप्पादवन्तता विज्ञायति, उप्पादे च सति अवस्संभावी निरोधोति अनवकासाव निच्चता सिया, तस्मा तं पटिक्खिपतीति । ठितोति निच्चलं पतिहितो, कूटट्ठ-सदोयेव वा लोके अच्चन्तं निच्चे निरूळ्हो दट्ठब्बो | तिकृतीति ठायी, एसिका च सा ठायी चाति एसिकट्ठायी, विसेसनपरनिपातो चेस, तस्मा गम्भीरनेमो निच्चलट्ठितिको इन्दखीलो वियाति अत्थो, तेनाह "यथा"तिआदि । "कूटट्ठो"ति इमिना चेत्थ अनिच्चताभावमाह । “एसिकट्ठायी ठितो''ति इमिना पन यथा एसिका वातप्पहारादीहि न चलति, एवं न केनचि विकारमापज्जतीति विकाराभावं, विकारोपि अत्थतो विनासोयेवाति वुत्तं "उभयेनापि लोकस्स विनासाभावं दस्सेती"ति | एवमट्ठकथावादं दस्सेत्वा इदानि केचिवादं दस्सेतुं “केचि पना"तिआदि वुत्तं । मुजतोति [मुजे (अट्ठकथाय)] मुञ्जतिणतो । ईसिकाति कळीरो | यदिदं अत्तसङ्खातं धम्मजातं जायतीति वुच्चति, तं सत्तिरूपवसेन पुब्बे विज्जमानमेव ब्यत्तिरूपवसेन निक्खमति, अभिब्यत्तिं गच्छतीति अत्थो। “विज्जमानमेवा'"ति हि एतेन कारणे फलस्स अस्थिभावदस्सनेन ब्यत्तिरूपवसेन अभिब्यत्तिवादं दस्सेति | सालिगब्भे संविज्जमानं सालिसीसं विय हि सत्तिरूपं, तदभिनिक्खन्तं विय ब्यत्तिरूपन्ति । कथं पन सत्तिरूपवसेन विज्जमानोयेव पुब्बे अनभिब्यत्तो ब्यत्तिरूपवसेन अभिब्यत्तिं गच्छतीति ? यथा अन्धकारेन पटिच्छन्नो घटो आलोकेन अभिब्यत्तिं गच्छति, एवमयम्पीति । इदमेत्थ विचारेतब्बं - किं करोन्तो आलोको घटं पकासेतीति वुच्चति, यदि 347 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy