SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३३६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.२८-२८) धम्मा"तिआदिपाळिया “सब्ब ताण"न्ति वुत्तवचनस्स विरोधिभावं चोदेन्तो “यदि एव"न्तिआदिमाह । तत्थ यदि एवन्ति एवं “सब्ब ताण"न्ति वुत्तवचनं यदि सियाति अत्थो । बहुवचननिद्देसोति “अत्थि भिक्खवे''तिआदीनि सन्धाय वुत्तं । अत्थि-सद्दोपि हि इध बहुवचनोयेव “अस्थि खीरा, अस्थि गावो"तिआदीसु विय निपातभावस्सेव इच्छितत्ता । यदिपि तदिदं जाणं एकमेव सभावतो, तथापि सम्पयोगतो, आरम्मणतो च पुथुवचनप्पयोगमरहतीति विस्सज्जेति "पुथुचित्त...पे०... रम्मणतो"ति इमिना । पुथुचित्तसमायोगतोति पुथूहि चित्तेहि सम्पयोगतो। पुथूनि आरम्मणानि एतस्साति पुथुआरम्मणं, तब्भावतो सब्बारम्मणत्ताति वुत्तं होति । अपिच पुथु आरम्मणं आरम्मणमेतस्साति पुथुआरम्मणारम्मणन्ति एतस्मिं अत्थे "ओट्ठमुखो, कामावचरन्तिआदीसु विय एकस्स आरम्मणसद्दस्स लोपं कत्वा "पुथुआरम्मणतो"ति वुत्तं, तेनस्स पुथुआणकिच्चसाधकत्तं दस्सेति । तथा हेतं आणं तीसु कालेसु अप्पटिहतञाणं, चतुयोनिपरिच्छेदकजाणं, पञ्चगतिपरिच्छेदकाणं, छसु असाधारणञाणेसु सेसासाधारणञाणानि, सत्तारियपुग्गलविभावनकआणं, अट्ठसु परिसासु अकम्पनजाणं, नवसत्तावासपरिजाननजाणं, दसबलञआणन्ति एवमादीनं अनेकसतसहस्सभेदानं आणानं यथासम्भवं किच्चं साधेति, तेसं आरम्मणभूतानं अनेकेसम्पि धम्मानं तदारम्मणभावतोति दट्ठब्। “तही"तिआदि यथाक्कम तब्बिवरणं । "यथाहा"तिआदिना पटिसम्भिदामग्गपाळिं साधकभावेन दस्सेति । तत्थाति अतीतधम्मे | एकवारवसेन पुथुआरम्मणभावं निवत्तेत्वा अनेकवारवसेन कमप्पवत्तिया तं दस्सेतुं "पुनप्पुनं उप्पत्तिवसेना"ति वुत्तं । कमेनापि हि सब्ब तञाणं विसयेसु पवत्तति, न तथा सकिंयेव । यथा बाहिरका वदन्ति “सकिंयेव सब्बञ्जू सब् जानाति, न कमेना"ति । यदि एवं अचिन्तेय्यापरिमेय्यप्पभेदस्स जेय्यस्स परिच्छेदवता एकेन आणेन निरवसेसतो कथं पटिवेधोति, को वा एवमाह “परिच्छेदवन्तं सब्ब ताण"न्ति । अपरिच्छेदहि तं आणं त्रेय्यमिव । वुत्तव्हेतं “यावतकं आणं, तावतकं त्रेय्यं । यावतकं अय्यं, तावतकं आण"न्ति (महानि० ६९, १५६; चूळनि० ८५; पटि० म० ३.५ अधिप्पायस्थमेव गहितं विय दिस्सति) एवम्पि जातिभूमिसभावादिवसेन, दिसादेसकालादिवसेन च अनेकभेदभिन्ने अय्ये कमेन गव्हमाने अनवसेसपटिवेधो न सम्भवतियेवाति ? नयिदमेवं । यहि किञ्चि भगवता आतुमिच्छितं सकलमेकदेसो वा, तत्थ अप्पटिहतचारिताय पच्चक्खतो आणं पवत्तति । विक्खेपाभावतो च भगवा सब्बकालं 336 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy