SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३३४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.२८-२८) दुक्खोगाहता पकासिताति “अलब्भनेय्यपतिद्वा" इच्चेव वुत्तं । लभितब्बाति लब्भनीया, सा एव लन्भनेय्या, लभीयते वा लब्भनं, तमरहतीति लब्भनेय्या, न लब्भनेय्या अलब्भनेय्या, पतिद्वहन्ति एत्थाति पतिट्ठा, पतिद्वहनं वा पतिट्ठा, अलब्भनेय्या पतिठ्ठा एत्थाति अलन्भनेय्यपतिट्ठा । इदं वुत्तं होति - सचे कोचि अत्तनो पमाणं अजानन्तो आणेन ते धम्मे ओगाहितुं उस्साहं करेय्य, तस्स तं आणं अप्पति?मेव मकसतुण्डसूचि विय महासमुद्देति | ओगाहितुमसक्कुणेय्यताय “एत्तका एते ईदिसा वा"ति ते पस्सितुं न सक्काति वुत्तं “गम्भीरत्ता एव दुद्दसा"ति | ये पन ठमेव न सक्का, तेसं ओगाहित्वा अनु अनु बुज्झने कथा एव नत्थीति आह "दुद्दसत्ता एव दुरनुबोधाति । सब्बकिलेसपरिळाहपटिप्पस्सद्धिसङ्घातअग्गफलमत्थके समुप्पन्नता, पुरेचरानुचरवसेन निब्बुतसब्बकिलेसपरिळाहसमापत्तिसमोकिण्णत्ता च निब्बुतसब्बपरिळाहा। तब्भावतो सन्ताति अत्थो । सन्तारम्मणानि मग्गफलनिब्बानानि अनुपसन्तसभावानं किलेसानं, सङ्घारानञ्च अभावतो । अथ वा कसिणुग्घाटिमाकासतब्बिसयविज्ञाणानं अनन्तभावो विय सुसमूहतविक्खेपताय निच्चसमाहितस्स मनसिकारस्स वसेन तदारम्मणधम्मानं सन्तभावो वेदितब्बो। अविरज्झित्वा निमित्तपटिवेधो विय इस्सासानं अविरज्झित्वा धम्मानं यथाभूतसभावावबोधो सादुरसो महारसोव होतीति आह “अतित्तिकरणद्वेना''ति, अतप्पनकरणसभावेनाति अत्थो। सोहिच्चं तित्ति तप्पनन्ति हि परियायो । अतित्तिकरणद्वेनाति पत्थेत्वा सादुरसकरणद्वेनातिपि अत्थं वदन्ति । पटिवेधप्पत्तानं तेसु च बुद्धानमेव सब्बाकारेन विसयभावूपगमनतो न तक्कबुद्धिया गोचराति आह "उत्तमञाणविसयत्ता'तिआदि । निपुणाति जेय्येसु तिक्खप्पवत्तिया छेका । यस्मा पन सो छेकभावो आरम्मणे अप्पटिहतवुत्तिताय, सुखुमओय्यग्गहणसमत्थताय च सुपाकटो होति, तस्मा वुत्तं “सण्हसुखुमसभावत्ता''ति । पण्डितेहियेवाति अवधारणं समत्थेतुं “बालानं अविसयत्ता"ति आह । अयं अट्ठकथानयतो अपरो नयो - विनयपण्णत्तिआदिगम्भीरनेय्यविभावनतो गम्भीरा। कदाचियेव असङ्ख्येय्ये महाकप्पे अतिक्कमित्वापि दुल्लभदस्सनताय दुद्दसा। दस्सनञ्चेत्थ पञाचक्खुवसेनेव वेदितब्बं । धम्मन्वयसङ्घातस्स अनुबोधस्स कस्सचिदेव सम्भवतो दुरनुबोधा। सन्तसभावतो, वेनेय्यानञ्च सब्बगुणसम्पदानं परियोसानत्ता सन्ता। अत्तनो पच्चयेहि पधानभावं नीतताय पणीता। समधिगतसच्चलक्खणताय अतक्केहि पुग्गलेहि, अतक्केन वा आणेन अवचरितब्बतो अतक्कावचरा। निपुणं, निपुणे वा अत्थे 334 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy