SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३३२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.२८-२८) वेज्जकम्मन्ति हि सालाकियं । इदं पन वुत्तावसेसस्स अक्खिरोगपटिकम्मस्स सङ्गहणत्थं वुत्तं "तप्पनादयोपि हि सालाकियानेवा''ति । पटिविद्धस्स सलाकस्स निक्खमनत्थं वेज्जकम्म सलाकवेज्जकम्मन्ति केचि, तं पन सल्लकत्तियपदेनेव सङ्गहितन्ति दट्ठब्बं । सल्लस्स पटिविद्धस्स कत्तनं उब्बाहनं सल्लकत्तं, तदत्थाय वेज्जकम्म सल्लकत्तवेज्जकम्मं । कुमारं भरतीति कुमारभतो, तस्स भावो कोमारभच्चं, कुमारो एव वा कोमारो, भतनं भच्चं, तस्स भच्चं तथा, तदभिनिप्फादकं वेज्जकम्मन्ति अत्थो । मूलानि पधानानि रोगूपसमने समत्थानि भेसज्जानि मूलभेसज्जानि, मूलानं वा ब्याधीनं भेसज्जानि तथा । मूलानुबन्धवसेन हि दुविधो ब्याधि । तत्र मूलब्याधिम्हि तिकिच्छिते येभुय्येन इतरं वूपसमति, तेनाह "कायतिकिच्छतं दस्सेती"तिआदि । तत्थ कायतिकिच्छतन्ति मूलभावतो सरीरभूतेहि भेसज्जेहि, सरीरभूतानं वा रोगानं तिकिच्छकभावं। खारादीनीति खारोदकादीनि । तदनुरूपे वणेति वूपसमितस्स मूलब्याधिनो अनुच्छविके अरुम्हि । तेसन्ति मूलभेसज्जानं । अपनयनं अपहरणं, तेहि अतिकिच्छनन्ति वुत्तं होति । इदञ्च कोमारभच्चसल्लकत्तसालाकियादिविसेसभूतानं तन्तीनं पुब्बे वुत्तत्ता पारिसेसवसेन वुत्तं, तस्मा तदवसेसाय तन्तिया इध सङ्गहो दट्ठब्बो, सब्बानि चेतानि आजीवहेतुकानियेव इधाधिप्पेतानि "मिच्छाजीवेन जीविकं कप्पेन्तीति (दी० नि० १.२१) वृत्तत्ता । यं पन तत्थ तत्थ पाळियं “इति वा''ति वुत्तं । तत्थ इती-ति पकारत्थे निपातो, वा-ति विकप्पनत्थे । इदं वत्तं होति - इमिना पकारेन. इतो अजेन वाति । तेन यानि इतो बाहिरकपब्बजिता सिप्पायतनविज्जाट्ठानादीनि जीविकोपायभूतानि आजीविकपकता उपजीवन्ति, तेसं परिग्गहो कतोति वेदितब् । महासीलवण्णना निद्विता । पुबन्तकप्पिकसस्सतवादवण्णना २८. इदानि सुञतापकासनवारस्सत्थं वण्णेन्तो अनुसन्धिं पकासेतुं "एव"न्तिआदिमाह । तत्थ वुत्तवण्णस्साति सहत्थे छट्ठिवचनं, सामिअत्थे वा अनुसन्धि-सदस्स भावकम्मवसेन किरियादेसनासु पवत्तनतो। भिक्खुसङ्ग्रेन वुत्तवण्णस्साति "यावञ्चिदं तेन 332 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy