SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३३० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.२६-२६) तथाकरणस्स उत्तरपदलोपेन निद्देसो, हेतुगब्भवसेन वा, तेनाह "इमस्स दारकस्सा"तिआदि । इतीति एवंहोन्तेसु, एवंभावतो वा । उद्यानन्ति खेत्तादितो उप्पन्नमायं । इणन्ति धनवड्डनत्थं परस्स दिन्नं परियुदञ्चनं । पुब्बे परिच्छिन्नकाले असम्पत्तेपि उद्धरितमिणं उद्यानं, यथापरिच्छिन्नकाले पन सम्पत्ते इणन्ति केचि, तदयुत्तमेव इणगहणेनेव सिज्झनतो । परेसं दिन्नं इणं वा धनन्ति सम्बन्धो। थावरन्ति चिरट्ठितिकं। देसन्तरे दिगुणतिगुणादिगहणवसेन भण्डप्पयोजनं पयोगो। तत्थ वा अञ्जत्थ वा यथाकालपरिच्छेदं वड्डिगहणवसेन पयोजनं उद्धारो। “भण्डमूलरहितानं वाणिजं कत्वा एत्तकेन उदयेन सह मूलं देथा'ति धनदानं पयोगो, तावकालिकदानं उद्धारो"तिपि वदन्ति । अज्ज पयोजितं दिगुणं चतुगुणं होतीति यदि अज्ज पयोजितं भण्डं, एवं अपरज्ज दिगुणं, अज्ज चतुगुणं होतीति अत्थो । सुभस्स, सुभेन वा गमनं पवत्तनं सुभगो, तस्स करणं सुभगकरणं, तं पन पियमनापस्स, सस्सिरीकस्स वा करणमेवाति आह "पियमनापकरण"न्तिआदि । सस्सिरीककरणन्ति सरीरसोभग्गकरणं । विलीनस्साति पतिठ्ठहित्वापि परिपक्कमपापुणित्वा विलोपस्स । तथा परिपक्कभावेन अद्वितस्स। परियायवचनमेतं पदचतुक्कं । भेसज्जदानन्ति गब्भसण्ठापनभेसज्जस्स दानं । तीहि कारणेहीति एत्थ वातेन, पाणकेहि वा गब्भे विनस्सन्ते न पुरिमकम्मुना ओकासो कतो, तप्पच्चया एव कम्मं विपच्चति, सयमेव पन कम्मुना ओकासे कते न एकन्तेन वाता, पाणका वा अपेक्खितब्बाति कम्मस्स विसुं कारणभावो वुत्तोति दट्ठब्बं । विनयट्ठकथायं (वि० अट्ठ० २.१८५) पन वातेन पाणकेहि वा गब्भो विनस्सन्तो कम्मं विना न विनस्सतीति अधिप्पायेन तमझात्र द्वीहि कारणेहीति वुत्तं । निब्बापनीयन्ति उपसमकरं | पटिकम्मन्ति यथा ते न खादन्ति, तथा पटिकरणं । बन्धकरणन्ति यथा जिं चालेतुं न सक्कोति, एवं अनालोळितकरणं । परिवत्तनत्थन्ति आवुधादिना सह उक्खित्तहत्थानं अञ्जत्थ परिवत्तनत्थं, अत्तना गोपितहाने अखिपेत्वा परत्थ खिपनत्थन्ति वुत्तं होति । खिपतीति च अञत्थ खिपतीति अत्थो । विनिच्छयट्ठानेति अड्डविनिच्छयट्ठाने । इच्छितत्थस्स देवताय कण्णे कथनवसेन जप्पनं कण्णजप्पनन्ति च वदन्ति । देवतं ओतारेत्वाति एत्थ मन्तजप्पनेन देवताय ओतारणं । जीविकत्थायाति यथा पारिचरियं कत्वा जीवितवुत्ति होति, तथा जीवितवुत्तिकरणत्थाय | आदिच्चपारिचरियाति करमालाहि पूजं कत्वा सकलदिवसं आदिच्चाभिमुखावट्ठानेन आदिच्चस्स परिचरणं । "तथेवा"ति इमिना "जीविकत्थाया''ति पदमाकड्वति । सिरिव्हायनन्ति ई-कारतो अकारलोपेन सन्धिनिद्देसो, तेनाह "सिरिया अव्हायन"न्ति । "सिरेना"ति पन ठानवसेन 330 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy