SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३२८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.२४-२४) "सतञ्च बलिप्त्तानं, सब्बे वेरोचनामका । सन्नम्हित्वा बलिसेनं, राहुभद्दमुपागमु"न्ति ।। (दी० नि० २.३३९) । तस्स चन्दिमसूरियानं गहणं संयुत्तनिकाये चन्दिमसुत्तसूरियसुत्तेहि दीपेतब्बं । इति-सद्दो चेत्थ आदिअत्थो “चन्दग्गाहादयो'"ति वुत्तत्ता, तेन सूरियग्गाहनक्खत्तग्गाहा सङ्गय्हन्ति । तस्मा चन्दिमसूरियानमिव नक्खत्तानम्पि राहुना गहणं वेदितब्बं । ततो एव हि “अपि चा"तिआदिना नक्खत्तगाहे दुतियनयो वुत्तो । अङ्गारकादिगाहसमायोगोपीति अग्गहितग्गहणेन अङ्गारकससिपुत्तसूरगरुसुक्करविसुतकेतुसङ्घातानं गाहानं समायोगो अपि नक्खत्तगाहोयेव सह पयोगेन गहणतो। सहपयोगोपि हि वेदसमयेन गहणन्ति वुच्चति । उक्कानं पतनन्ति उक्कोभासानं पतनं । वातसङ्घातेसु हि वेगेन अचमनं सङ्घट्टेन्तेसु दीपिकोभासो विय ओभासो उप्पज्जित्वा आकासतो पतति, तत्रायं उक्कापातवोहारो। जोतिसत्थेपि वुत्तं - "महासिखा च सुक्खग्गा-रत्तानिलसिखोज्जला । पोरिसी च पमाणेन, उक्का नानाविधा मता''ति ।। दिसाकालुसियन्ति दिसासु खोभनं, तं सरूपतो दस्सेति “अग्गिसिखधूमसिखादीहि आकुलभावो विया"ति इमिना, अग्गिसिखधूमसिखादीनं बहुधा पातुभावो एव दिसादाहो नामाति वुत्तं होति । तदेव “धूमकेतू''ति लोकिया वदन्ति । वुत्तञ्च जोतिसत्थे - “केतु विय सिखावती, जोति उप्पातरूपिनी''ति । सुक्खवलाहकगज्जनन्ति वुट्ठिमन्तरेन वायुवेगचलितस्स वलाहकस्स नदनं । यं लोकिया "निघातो''ति वदन्ति । वुत्तञ्च जोतिसत्थे -- "यदान्तलिक्खे बलवा, मारुतो मारुताहतो । पतत्यधो स नीघातो, जायते वायुसम्भवो''ति ।। उदयनन्ति लग्गनमायूहनं । “यदोदेति तदा लगनं, रासीनमन्वयं कमा''ति 328 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy