SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ (१.१.१५-१५) मज्झिमसीलवण्णना ३१९ सब्बेपि हेते जोतेन्ति पकासेन्ति एतेहि तप्पयोगिका जयपराजयवसेन, जवन्ति च गच्छन्ति जयपराजयं एतेहीति वा अत्थेन जूतसद्दवचनीयतं नातिवत्तन्ति । १५. पमाणातिक्कन्तासनन्ति “अट्टङ्गुलपादकं कारेतब्बं सुगतङ्गुलेना''ति वुत्तप्पमाणतो अतिक्कन्तासनं । कम्मवसेन पयोजनतो “अनुयुत्ता विहरन्तीति पदं अपेक्खित्वा"ति वुत्तं । वाळरूपानीति आहरिमानि सीहब्यग्घादिवाळरूपानि । वुत्तहि भिक्खुनिविभने “पल्लङ्को नाम आहरिमेहि वाळेहि कतो''ति (पाचि० ९८४) “अकप्पियरूपाकुलो अकप्पियमञ्चो पल्लङ्को''ति सारसमासे वुत्तं । दीघलोमको महाकोजवोति चतुरङ्गुलाधिकलोमो काळवण्णो महाकोजवो। कुवुच्चति पथवी, तस्सं जवति सोभनवित्थटवसेनाति कोजवो। "चतुरङ्गुलाधिकानि किर तस्स लोमानी"ति वचनतो चतुरङ्गुलतो हेट्ठा वट्टतीति वदन्ति । उद्दलोमी एकन्तलोमीति विसेसदस्सनमेतं, तस्मा यदि तासु न पविसति, वट्टतीति गहेतब्बं । वानविचित्तन्ति भित्तिच्छदादिआकारेन वानेन सिब्बनेन विचित्रं । उण्णामयत्थरणन्ति मिगलोमपकतमत्थरणं । सेतत्थरणोति धवलत्थरणो। सीतस्थिकेहि सेवितब्बत्ता सेतत्थरणो, "बहुमुदुलोमको"तिपि वदन्ति । घनपुष्फकोति सब्बथा पुप्फाकारसम्पन्नो । “उण्णामयत्थरणोति उण्णामयो लोहितत्थरणो''ति (सारत्थ टी० २५८) सारत्थदीपनियं वुत्तं । आमलकपत्ताकाराहि पुप्फपन्तीहि येभुय्यतो कतत्ता आमलकपत्तोतिपि वुच्चति। तिण्णं तूलानन्ति रुक्खतूललतातूलपोटकीतूलसङ्घातानं तिण्णं तूलानं । उदितं द्वीसु लोमं दसा यस्साति उद्दलोमी इ-कारस्स अकारं, त-कारस्स लोपं, द्विभावञ्च कत्वा । एकस्मिं अन्ते लोमं दसा यस्साति एकन्तलोमी। उभयत्थ केचीति सारसमासाचरिया, उत्तरविहारवासिनो च । तेसं वादे पन उदितमेकतो उग्गतं लोममयं पुष्फ यस्साति उद्दलोमी वुत्तनयेन । उभतो अन्ततो एकं सदिसं लोममयं पुष्फ यस्साति एकन्तलोमीति वचनत्थो। विनयट्ठकथायं पन “उद्दलोमीति एकतो उग्गतलोमं उण्णामयत्थरणं । 'उद्धलोमी'तिपि पाठो। एकन्तलोमीति उभतो उग्गतलोमं उण्णामयत्थरण"न्ति (महा० व० अट्ठ० २५४) वुत्तं, नाममत्तमेस विसेसो । अत्थतो पन अग्गहितावसेसो अट्ठकथाद्वयेपि नत्थीति दट्टब्बो। कोसेय्यञ्च कट्टिस्सञ्च कट्टिस्सानि विरूपेकसेसवसेन । तेहि पकतमत्थरणं कट्टिस्सं । एतदेवत्थं दस्सेतुं "कोसेय्यकट्टिस्समयपच्चत्थरण"न्ति वुत्तं, कोसेय्यसुत्तानमन्तरन्तरं सुवण्णमयसुत्तानि पवेसेत्वा वीतमत्थरणन्ति वुत्तं होति । सुवण्णसुत्तं किर “कट्टिस्सं, 319 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy