SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ (१.१.१४-१४) मज्झिमसीलवण्णना ३१७ इन्दस्स जालमिव हि पटिच्छादितुं समत्थनतो “इन्दजाल"न्ति माया वुच्चति इन्दचापादयो विय । अट्ठिधोवनन्ति अट्ठिधोवनकीळा । हत्थिआदीहि सद्धिं युज्झितुन्ति हथिआदीसु अभिरुहित्वा अओहि सद्धिं युज्झनं, हत्थिआदीहि च सद्धिं सयमेव युज्झनं सन्धाय वुत्तं, हथिआदीहि सद्धिं अजेहि युज्झितुं, सयं वा युज्झितुन्ति हि अत्थो । तेति हत्थिआदयो । अञमचं मथेन्ति विलोथेन्तीति मल्ला, बाहुयुद्धकारका, तेसं युद्धं । सम्पहारोति सङ्गामो । बलस्स सेनाय अग्गं गणनकोट्ठासं करोन्ति एत्थाति बलग्गं, “एत्तका हत्थी, एत्तका अस्सा"तिआदिना बलगणनट्ठानं। सेनं वियूहन्ति एत्थ विभजित्वा ठपेन्ति, सेनाय वा एत्थ ब्यूहनं विन्यासोति सेनाब्यूहो, "इतो हत्थी होन्तु, इतो अस्सा होन्तू'तिआदिना युद्धत्थं चतुरङ्गबलाय सेनाय देसविसेसेसु विचारणट्टानं, तं पन भेदतो सकटब्यूहादिवसेन। आदि-सद्देन चक्कपदुमब्यूहानं दण्डभोगमण्डलासंहतब्यूहानञ्च गहणं, “तयो हत्थी पच्छिमं हत्थानीकं, तयो अस्सा पच्छिमं अस्सानीकं, तयो रथा पच्छिमं रथानीकं, चत्तारो पुरिसा सरहत्था पत्ती पच्छिमं पत्तानीक"न्ति (पाचि० ३२४ उय्योधिकसिक्खापदे) कण्डविद्धसिक्खापदस्स पदभाजनं सन्धाय "तयो...पे०...आदिना नयेन वुत्तस्सा"ति आह । तञ्च खो "द्वादसपुरिसो हत्थी, तिपुरिसो अस्सो, चतुपुरिसो रथो, चत्तारो पुरिसा सरहत्था पत्तीति (पाचि० ३१४ उय्युत्तसेनासिक्खापदे) वुत्तलक्खणतो हथिआदिगणनेनाति दट्टब्बं, एतेन च “छ हत्थिनियो, एको च हत्थी इदमेक"न्ति (महा० व० अट्ठ० २४५) चम्मक्खन्धकवण्णनायं वुत्तमनीकं पटिक्खिपति । १४. कारणं नाम फलस्स ठानन्ति वुत्तं “पमादो...पे०... ठान"न्ति । पदानीति सारीआदीनं पतिट्ठानानि | अट्ठापदन्ति सजाय दीघता | “अट्ठपद"न्तिपि पठन्ति । दसपदं नाम द्वीहि पन्तीति वीसतिया पदेहि कीळनजूतं । अट्ठपददसपदेसूति अट्ठपददसपदफलकेसु । आकासेयेव कीळनन्ति “अयं सारी असुकपदं मया नीता, अयं असुकपद"न्ति केवलं मुखेनेव वदन्तानं आकासेयेव जूतस्स कीळनं । नानापथमण्डलन्ति अनेकविहितसारीमग्गपरिवर्ल्ड । परिहरितब्बन्ति सारियो परिहरितुं युत्तकं । इतो चितो च सरन्ति परिवत्तन्तीति सारियो, येन केनचि कतानि अक्खबीजानि । तत्थाति तासु सारीसु, तस्मिं वा अपनयनुपनयने । जूतखलिकेति जूतमण्डले । “जूतफलके"तिपि अधुना पाठो । पासकं वुच्चति छसु पस्सेसु एकेकं याव छक्कं दस्सेत्वा कतकीळनकं, तं वड्वेत्वा 317 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy