SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१०-१०) २.४.१९८ अत्थतो समान) वुत्तं, इध पन तदुभयम्पि “वञ्चन''मिच्चेव । "कथ"न्तिआदिना हि पतिरूपकं दस्सेत्वा परसन्तकगहणमेव विभावेति । समग्घतरन्ति तासं पातीनं अञमजे समकं अग्घविसेसं । पासाणेति भूताभूतभावसञ्जाननके पासाणे । घंसनेनेव सुवण्णभावसञापनं सिद्धन्ति “घंसित्वा"त्वेव वुत्तं । हदयन्ति नाळिआदिमिननभाजनानं अब्भन्तरं, तस्मिं भेदो छिद्दकरणं हदयभेदो। तिलादीनं नाळिआदीहि मिननकाले उस्सापिता सिखायेव सिखा, तस्सा भेदो हापनं सिखाभेदो। रज्जुया भेदो विसमकरणं रज्जुभेदो। तानीति सप्पितेलादीनि । अन्तोभाजनेति पठमं निक्खित्तभाजने । उस्सापेत्वाति उग्गमापेत्वा, उद्धं रासिं कत्वाति वुत्तं होति । छिन्दन्तोति अपनेन्तो। कत्तब्बकम्मतो उद्धं कोटनं पटिहननं उक्कोटनं। अभूतकारीनं लञ्जग्गहणं, न पन पुन कम्माय उक्कोटनमत्तन्ति आह "अस्सामिके...पे०... गहण"न्ति । उपायेहीति कारणपतिरूपकेहि । तत्राति तस्मिं वञ्चने । “वत्थु"न्ति अवत्वा "एकं वत्थु"न्ति वदन्तो अञ्जानिपि अस्थि बहूनीति दस्सेति । अञ्जानिपि हि ससवत्थुआदीनि तत्थ तत्थ वृत्तानि । मिगन्ति महन्तं मिगं । तेन हीति मिगग्गहणे उय्योजनं, येन वा कारणेन “मिगं मे देही"ति आह, तेन कारणेनाति अत्थो। हि सहो निपातमत्तं । योगवसेनाति विज्जाजप्पनादिपयोगवसेन। मायावसेनाति मन्तजप्पनं विना अभूतस्सापि भूताकारसज्ञापनाय चक्खुमोहनमायाय वसेन। याय हि अमणिआदयोपि मणिआदिआकारेन दिस्सन्ति । पामङ्गो नाम कुलाचारयुत्तो आभरणविसेसो, यं लोके "यज्ञोपवित्त"न्ति वदन्ति | वक्कलित्थेरापदानेपि वुत्तं - “पस्सथेतं माणवकं, पीतमट्ठनिवासनं । हेमयज्ञोपवित्तङ्ग, जननेत्तमनोहरन्ति ।। (अप० २.५४.४०) । तदट्ठकथायम्पि "पीतमट्ठनिवासनन्ति सिलिट्ठसुवण्णवण्णवत्थे निवत्थन्ति अत्थो । हेमयज्ञोपवित्तङ्गन्ति सुवण्णपामङ्गलग्गितगत्तन्ति अत्थो"ति (अप० अट्ठ० २.५४.४०) सवनं सठनं सावि, अनुजुकता, तेनाह "कुटिलयोगो"ति, जिम्हतायोगोति अत्थो । 310 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy