SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २९४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.८-८) तत्थ अगमनीयट्ठानं नाम पुरिसानं ताव मातुरक्खितादयो दस, धनक्कीतादयो दसाति वीसति इथियो । इत्थीसु पन दसन्नं धनक्कीतादीनं, सारक्खसपरिदण्डानञ्च वसेन द्वादसन्नं अशे पुरिसा । ये पनेके वदन्ति “चत्तारो कामेसु मिच्छाचारा अकालो, अदेसो, अनङ्गो, अधम्मो चा"ति, ते विप्पटिपत्तिमत्तं पति परिकप्पेत्वा वदन्ति । न हि सागमनीयट्ठाने पवत्ता विप्पटिपत्ति मिच्छाचारो नाम सम्भवति । सा पनेसा दुविधापि विप्पटिपत्ति गुणविरहिते अप्पसावज्जा, गुणसम्पन्ने महासावज्जा । गुणरहितेपि च अभिभवित्वा विप्पटिपत्ति महासावज्जा, उभिन्नं समानच्छन्दभावे अप्पसावज्जा, समानच्छन्दभावेपि किलेसानं, उपक्कमानञ्च मुदुताय अप्पसावज्जा, तिब्बताय महासावज्जाति वेदितब्बं । तस्स पन अब्रह्मचरियस्स द्वे सम्भारा सेवेतुकामताचित्तं, मग्गेनमग्गपटिपत्तीति । मिच्छाचारस्स पन चत्तारो सम्भारा अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनापयोगो, मग्गेनमग्गपटिपत्तिअधिवासनन्ति एवं अट्ठकथासु “चत्तारो सम्भारा''ति (ध० स० अकुसलकम्मपथकथा; म० नि० अट्ठ० १.१.८९; सं० नि० अट्ठ० २.१०९-१११) वुत्तत्ता अभिभवित्वा वीतिक्कमने मग्गेनमग्गपटिपत्तिअधिवासने सतिपि पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो अभिभुय्यमानस्स मिच्छाचारो न होतीति वदन्ति केचि । सेवनचित्ते सति पयोगाभावो न पमाणं इत्थिया सेवनपयोगस्स येभुय्येन अभावतो, पुरिसस्सेव येभुय्येन सेवनपयोगी होतीति इत्थिया पुरेतरं सेवनचित्तं उपट्ठपेत्वा निसिन्नाय [निपन्नाय (ध० स० अनु टी० कम्मकथावण्णना)] मिच्छाचारो न सियाति आपज्जति । तस्मा पुरिसस्स वसेन उक्कंसतो “चत्तारो सम्भारा''ति वुत्तं । अञथा हि इत्थिया पुरिसकिच्चकरणकाले पुरिसस्सापि सेवनापयोगाभावतो मिच्छाचारो न सियाति वदन्ति एके। इदं पनेत्थ सन्निट्ठानं - अत्तनो रुचिया पवत्तितस्स सेवनापयोगेनेव सेवनचित्ततासिद्धितो अगमनीयवत्थु, सेवनापयोगो, मग्गेनमग्गपटिपत्तिअधिवासनन्ति तयो, बलक्कारेन पवत्तितस्स पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो अगमनीयवत्थु, तस्मिं सेवनचित्तं, मग्गेनमग्गपटिपत्तिअधिवासनन्ति तयो, अनवसेसग्गहणेन पन वुत्तनयेन चत्तारोति, तम्पि केचियेव वदन्ति, वीमंसित्वा गहेतब्बन्ति अभिधम्मानुटीकार्य (ध० स० अनु टी० अकुसलकम्मपथकथावण्णना) वुत्तं । एको पयोगो साहत्थिकोव । 294 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy