SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ (१.१.८-८) चूळसीलवण्णना २९१ सन्तके च बलवतीति हेट्ठा वुत्तनयेन तेहि कारणेहि अप्पसावज्जमहासावज्जता वेदितब्बा । आचरिया पन हीनपणीततो खुद्दकमहन्ते विसुं गहेत्वा "इधापि खुद्दके परसन्तके अप्पसावज्जं, महन्ते महासावज्जं | कस्मा ? पयोगमहन्तताय । वत्थुगुणानं पन समभावे सति किलेसानमुपक्कमानञ्च मुदुताय अप्पसावज्ज, तिब्बताय महासावज्जन्ति अयम्पि नयो योजेतब्बो'ति वदन्ति । ___साहत्थिकादयोति एत्थ परसन्तकस्स सहत्था गहणं साहत्थिको। अझे आणापेत्वा गहणं आणत्तिको। अन्तोसुङ्कघाते ठितेन बहिसुङ्कघातं पातेत्वा गहणं निस्सग्गियो। “असुकं भण्डं यदा सक्कोसि, तदा अवहरा"ति अत्थसाधकावहारनिप्फादकेन, आणापनेन वा, यदा कदाचि परसन्तकविनासकेन सप्पितेलकुम्भिआदीसु दुकूलसाटकचम्मखण्डादिपक्खिपनादिना वा गहणं थावरो। मन्तपरिजप्पनेन गहणं विज्जामयो। विना मन्तेन, कायवचीपयोगेहि तादिसइद्धियोगेन परसन्तकस्स आकड्ढनं इद्धिमयो। कायवचीपयोगेसु हि सन्तेसुयेव इद्धिमयो अवहरणपयोगो होति, नो असन्तेसु । तथा हि वुत्तं “अनापत्ति भिक्खवे, इद्धिमस्स इद्धिविसये''ति (पारा० १५९), ते च खो पयोगा यथानुरूपं पवत्ताति सम्बन्धो । तेसं पन पयोगानं सब्बेसं सब्बत्थ अवहारेसु असम्भवतो “यथानुरूप"न्ति वुत्तं । सन्धिच्छेदादीनि कत्वा अदिस्समानेन वा, कूटमानकूटकहापणादीहि वञ्चनेन वा, अवहरणं थेय्यावहारो। पसव्ह बलसा अभिभुय्य सन्तज्जेत्वा, भयं दस्सेत्वा वा अवहरणं पसरहावहारो। परभण्डं पटिच्छादेत्वा अवहरणं पटिच्छन्नावहारो। भण्डोकासपरिकप्पवसेन परिकप्पेत्वा अवहरणं परिकप्पावहारो। कुसं सङ्कामेत्वा अवहरणं कुसावहारो। इति-सद्देन चेत्थ आदिअत्थेन, निदस्सननयेन वा अवसेसा चत्तारो पञ्चकापि गहिताति वेदितब्बं । पञ्चन्नहि पञ्चकानं समोधानभूता पञ्चवीसति अवहारा सब्बेपि अदिन्नादानमेव, अवित्तिया वा अरियाय वित्तिया वा दिन्नमेवाति अत्थो । “दिनादायी"ति इदं पयोगतो परिसुद्धभावदस्सनं । “दिनपाटिकवी''ति इदं पन आसयतोति आह “चित्तेना"तिआदि । अथेनेनाति एत्थ अ-सद्दो न-सद्दस्स कारियो, अ-सद्दो वा एको निपातो न-सद्दत्थोति दस्सेतुं "न थेनेना'ति वुत्तं । पाळियं दिस्समानवाक्यावत्थिकविभत्तियन्तपटिरूपकताकरणेन सद्धिं समासदस्सनमेतं । पकरणाधिगते पन अत्थे विवेचियमाने इध अथेनतोयेव सुचिभूतता अधिगमीयति अदिन्नादानाधिकारत्ताति आह “अथेनत्तायेव सुचिभूतेना"ति तेन 291 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy