SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.८-८) कस्सचि अग्गहणं । तथा हि रूपकण्डे दुकादीसु, तन्निद्देसेसु च हदयवत्थु न गहितं । इतरवत्थूहि असमानगतिकत्ता देसनाभेदो होतीति । यथा हि चक्खुविज्ञाणादीनि एकन्ततो चक्खादिनिस्सयानि, न एवं मनोविज्ञाणं एकन्तेन हदयवत्थुनिस्सयं आरुप्पे तदभावतो, निस्सयनिस्सितवसेन च वत्थुदुकादिदेसना पवत्ता “अत्थि रूपं चक्खुविज्ञाणस्स वत्थु, अस्थि रूपं न चक्खुविज्ञाणस्स वत्थू"तिआदिना । यम्पि मनोविज्ञाणं एकन्ततो हदयवत्थुनिस्सयं, तस्स वसेन "अस्थि रूपं मनोविज्ञाणस्स वत्थू'तिआदिना दुकादीसु वुच्चमानेसुपि न तदनुरूपा आरम्मणदुकादयो सम्भवन्ति । न हि “अस्थि रूपं मनोविज्ञाणस्स आरम्मणं, अस्थि रूपं न मनोविज्ञाणस्स आरम्मण''न्ति सक्का वत्तुं तदनारम्मणरूपस्साभावतोति वत्थारम्मणदुका भिन्नगतिका सियु, तस्मा न एकरसा देसना भवेय्याति न वुत्तं, तथा निक्खेपकण्डे चित्तुप्पादविभागेन विसुं अवुच्चमानत्ता अवितक्कअविचारपदविस्सज्जने “विचारो चा"ति वत्तुं न सक्काति आवितक्कविचारमत्तपदविस्सजने लब्भमानोपि वितक्को न उद्धतो। अञथा हि “वितक्को चा"ति वत्तब्बं सिया, एवमेविधापि भिक्खुसङ्घगुणो न देसितोति । कामं सद्दतो एवं न देसितो, अत्थतो पन ब्रह्मदत्तेन भासितवण्णस्स अनुसन्धिदस्सनवसेन इमिस्सा देसनाय आरद्धत्ता दीपेतुं वट्टतीति आह "अत्थं पना"तिआदि । तत्थायं दीपना- “पाणातिपातं पहाय पाणातिपाता पटिविरतो समणस्स गोतमस्स सावकसङ्घो निहितदण्डो निहितसत्थो''ति वित्थारेतब्बं । ननु धम्मस्सापि वण्णो ब्रह्मदत्तेन भासितोति ? सच्चं भासितो, सो पन सम्मासम्बुद्धपभवत्ता, अरियसङ्घाधारत्ता च धम्मस्स धम्मानुभावसिद्धत्ता च तेसं, तदुभयवण्णदीपनेनेव दीपितोति विसुं न उद्धतो । सद्धम्मानुभावेनेव हि भगवा, भिक्खुसङ्घी च पाणातिपातादिप्पहानसमत्थो होति । अत्थापत्तिवसेन परविहेठनस्स परिवज्जितभावदीपनत्थं दण्डसत्थानं निक्खेपवचन्ति आह "परूपघातत्थाया"तिआदि । अवत्तनतोति अपवत्तनतो, असञ्चरणतो वा । निक्खित्तो दण्डो येनाति निक्खित्तदण्डो। तथा निक्खित्तसत्थो। मज्झिमस्स पुरिसस्स चतुहत्थप्पमाणो चेत्थ दण्डो। तदवसेसो मुग्गरखग्गादयो सत्थं, तेन वुत्तं "एत्थ चा"तिआदि । विहेठनभावतोति विहिं सनभावतो, एतेन ससति हिंसति अनेनाति सत्थन्ति अत्थं दस्सेति । "परूपघातत्थाया"तिआदिना आपन्नमत्थं विवरितुं "यं पना"तिआदि वुत्तं । कतरो जिण्णो, तस्स, तेनवा आलम्बितो दण्डो कत्तरदण्डो। दन्तसोधनं कातुं योग्गं कटुं दन्तकहूं, न पन दन्तसोधनक8 | "दन्तकट्ठवासिं वा"तिपि पाठो, दन्तकठ्ठच्छेदनकवासिन्ति अत्थो। खुद्दकं 288 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy