SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.८-८) उप्पादेन्ति सूचिकं उप्पादेन्ति विसूचिकं करोन्ति पक्खन्दियं करोन्ति । विज्जाधरा च विज्जं परिवत्तेत्वा नगरे वा रुद्धे...पे०... पक्खन्दियं करोन्ति । इद्धिमयोति कम्मविपाकजिद्धिमयो दाठाकोटनादीनि विय । पितुरो किर सीहळनरिन्दस्स दाठाकोटनेन चूळसुमनकुटुम्बियस्स मरणं होति । "इमस्मिं पनत्थे"तिआदिना गन्थगारवं परिहरित्वा तस्स अनूनभावम्पि करोति "अस्थिकेही"तिआदिना। इध अवुत्तोपि हि एस अत्थो अतिदिसनेन वुत्तो विय अनूनो परिपुण्णोति। दुस्सीलस्स भावो दुस्सील्यं, यथावुत्ता चेतना। “पहाया''ति एत्थ त्वा-सद्दो पुब्बकालेति आह “पहीनकालतो पट्ठाया"ति, हेतुअत्थतं वा सन्धाय एवं वुत्तं । एतेन हि पहानहेतुका इधाधिप्पेता समुच्छेदनिका विरतीति दस्सेति । कम्मक्खयाणेन हि पाणातिपातदुस्सील्यस्स पहीनत्ता भगवा अच्चन्तमेव ततो पटिविरतोति वुच्चति समुच्छेदवसेन पहानविरतीनमधिप्पेतत्ता। किञ्चापि “पहाय पटिविरतो"ति पदेहि वुत्तानं पहानविरमणानं पुरिमपच्छिमकालता नत्थि, मग्गधम्मानं पन सम्मादिट्ठिआदीनं, पच्चयभूतानं सम्मावाचादीनञ्च पच्चयुप्पन्नभूतानं पच्चयपच्चयुप्पन्नभावे अपेक्खिते सहजातानम्पि पच्चयपच्चयुप्पन्नभावेन गहणं पुरिमपच्छिमभावेन विय होति । पच्चयो हि पुरिमतरं पच्चयसत्तिया ठितो, ततो परं पच्चयुप्पन्नं पच्चयसत्तिं पटिच्च पवत्तति, तस्मा गहणप्पवत्तिआकारवसेन सहजातादिपच्चयभूतेसु सम्मादिट्ठिआदीसु पहायकधम्मसु पहानकिरियाय पुरिमकालवोहारो, तप्पच्चयुप्पन्नासु च विरतीसु विरमणकिरियाय अपरकालवोहारो सम्भवति । तस्मा “सम्मादिट्ठिआदीहि पाणातिपातं पहाय सम्मावाचादीहि पाणातिपाता पटिविरतो''ति पाळियं अत्थो दट्ठब्बो । __ अयं पनेत्थ अट्ठकथामुत्तको नयो- पहानं समुच्छेदवसेन विरतिपटिप्पस्सद्धिवसेन योजेतब्बा, तस्मा मग्गेन पाणातिपातं पहाय फलेन पाणातिपाता पटिविरतोति अत्थो । अपिच पाणो अतिपातीयति एतेनाति पाणातिपातो, पाणघातहेतुभूतो धम्मसमूहो । को पनेसो ? अहिरिकानोत्तप्पदोसमोहविहिंसादयो किलेसा । ते हि भगवा अरियमग्गेन पहाय समुग्घाटेत्वा पाणातिपातदुस्सील्यतो अच्चन्तमेव पटिविरतो किलेसेसु पहीनेसु तन्निमित्तकम्मस्स अनुप्पज्जनतो, तस्मा मग्गेन पाणातिपातं यथावुत्तकिलेसं पहाय तेनेव पाणातिपाता दुस्सील्यचेतना पटिविरतोति अत्थो। एस नयो “अदिन्नादानं पहाया"तिआदीसुपि। 286 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy