SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ गन्थारम्भकथावण्णना अयं पन अवयवत्थो - किरतीति करुणा, परदुक्खं विक्खिपति पच्चयवेकल्लकरणेन अपनेतीति अत्थो । दुक्खितेसु वा किरियति पसारियतीति करुणा। अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति विबाधति, परदुक्खं वा विनासेतीति अत्थो । परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा। अथ वा कमिति सुखं, तं रुन्धतीति करुणा। एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबन्धतीति, सब्बत्थ सद्दसत्थानुसारेन पदनिष्फत्ति वेदितब्बा । उण्हाभितत्तेहि सेवीयतीति सीतं, उण्हाभिसमनं । तं लाति गण्हातीति सीतलं, “चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी'ति (सं० नि० १.१.२४६; सु० नि० आळवकसुत्त) एत्थ उरो “हदयन्ति वुत्तं, “वक्कं हदयन्ति (म० नि० १.११०; २.११४; ३.१५४) एत्थ हदयवत्थु, “हदया हदयं मजे अज्ञाय तच्छती''ति (म० नि० १.६३) एत्थ चित्तं, इधापि चित्तमेव अब्भन्तरतुन हदयं । अत्तनो सभावं वा हरतीति हदयं, र-कारस्स द-कारं कत्वाति नेरुत्तिका। करुणाय सीतलं हदयमस्साति करुणासीतलहदयो, तं करुणासीतलहदयं। कामञ्चेत्थ .. परेसं हितोपसंहारसुखादिअपरिहानिज्झानसभावताय, ब्यापादादीनं उजुविपच्चनीकताय च सत्तसन्तानगतसन्तापविच्छेदनाकारप्पवत्तिया मेत्तामुदितानम्पि चित्तसीतलभावकारणता उपलब्भति, तथापि परदुक्खापनयनाकारप्पवत्तिया परूपतापासहनरसा अविहिंसाभूता करुणाव विसेसेन भगवतो चित्तस्स चित्तपस्सद्धि विय सीतिभावनिमित्तन्ति तस्सायेव चित्तसीतलभावकारणता वुत्ता। करुणामुखेन वा मेत्तामुदितानम्पि हदयसीतलभावकारणता वुत्ताति दट्ठबं । न हि सब्बत्थ निरवसेसत्थो उपदिसीयति, पधानसहचरणाविनाभावादिनयेहिपि यथालब्भमानं गय्हमानत्ता। अपिचेत्थ तंसम्पयुत्तत्राणस्स छअसाधारणञाणपरियापन्नताय असाधारणञाणविसेसनिबन्धनभूता सातिसयं, निरवसेसञ्च सब्ब ताणं विय सविसयब्यापिताय महाकरुणाभावमुपगता अनञ्जसाधारणसातिसयभावप्पत्ता करुणाव हदयसीतलत्तहेतुभावेन वुत्ता । अथ वा सतिपि मेत्तामुदितानं परेसं हितोपसंहारसुखादिअपरिहानिज्झानसभावताय सातिसये हदयसीतलभावनिबन्धनत्ते सकलबुद्धगुणविसेसकारणताय तासम्पि कारणन्ति करुणाय एव हदयसीतलभावकारणता वुत्ता। करुणानिदाना हि सब्बेपि बुद्धगुणा । करुणानुभावनिब्बापियमानसंसारदुक्खसन्तापस्स हि भगवतो परदुक्खापनयनकामताय अनेकानिपि कप्पानमसङ्ख्येय्यानि अकिलन्तरूपस्सेव निरवसेसबुद्धकरधम्मसम्भरणनिरतस्स समधिगतधम्माधिपतेय्यस्स च सन्निहितेसुपि सत्तसङ्घातसमुपनीतहदयूपतापनिमित्तेसु न 7 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy