SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २७१ समापत्तिविपस्सनानुक्कमेन पन उपरि वक्खमाननयेन निद्दिसितब्बेपि नीवरणसभावाय अविज्जाय हेट्ठा कामच्छन्दादिवसेन दस्सितनीवरणेसुपि सङ्गहदस्सनत्थं उप्पटिपाटिनिद्देसो दट्टब्बो । समापत्तिविहारपवेसननिबन्धनेन नीवरणानि कवाटसदिसानीति आह "नीवरणकवाटं उग्घाटेत्वा"ति। “रत्तिं अनुवितक्केत्वा अनुविचारेत्वा दिवा कम्मन्ते पयोजेती"ति मज्झिमागमवरे मूलपण्णासके वम्मिकसुत्ते (म० नि० १.२४९) वुत्तट्ठाने विय वितक्कविचारा वूपसमा [धूमायना (दी० नि० टी० १.७)] अधिप्पेताति सन्धाय "वितक्कविचारधूमं वूपसमेत्वा"ति वुत्तं, वितक्कविचारसङ्घातं धूमं वूपसमेत्वाति अत्थो । “वितक्कविचार''मिच्चेव अधुना पाठो, सो न पोराणो आचरियधम्मपालत्थेरेन, आचरियसारिपुत्तत्थेरेन च यथावुत्तपाठस्सेव उद्धतत्ता। विराजेत्वाति जिगुच्छित्वा, समतिक्कमित्वा वा । तदुभयत्थो हेस “पीतिया च विरागा''तिआदीसु (दी० नि० १.७; म० नि० ३.१५५; पारा० ११; विभं० ६२५) विय । कामं पठमज्झानूपचारे एव दुक्खं, चतुत्थज्झानूपचारे एव च सुखं पहीयति, अतिसयप्पहानं पन सन्धायाह "चतुत्थज्झानेन सुखदुक्खं पहाया"ति ।। रूपसञ्जाति सञासीसेन रूपावचरज्झानानि चेव तदारम्मणानि च वुत्तानि । रूपावचरज्झानम्पि हि “रूप"न्ति वुच्चति उत्तरपदलोपेन “रूपी रूपानि पस्सती"तिआदीसु (ध० सं० २४८) तस्स आरम्मणम्पि कसिणरूपं पुरिमपदलोपेन "बहिद्धा रूपानि पस्सति सुवण्णदुब्बण्णानी"तिआदीसु (ध० सं० २२३ आदयो) तस्मा इध रूपे रूपज्झाने तंसहगता सञा रूपसञ्जाति एवं सञासीसेन रूपावचरज्झानानि वुत्तानि, रूपं सभा अस्साति रूपसनं, रूपसञ्जासमन्नागतन्ति वुत्तं होति । एवं पथवीकसिणादिभेदस्स तदारम्मणस्स चेतं अधिवचनन्ति वेदितब् । पटिघसज्ञाति चक्खादीनं वत्थूनं, रूपादीनं आरम्मणानञ्च पटिघातेन पटिहननेन विसयिविसयसमोधानेन समुप्पन्ना द्विपञ्चविञआणसहगता सञ्जा। नानत्तसज्ञाति अट्ठ कामावचरकुसलसञ्जा, द्वादस अकुसलसञ्जा, एकादस कामावचरकुसलविपाकसा , द्वे अकुसलविपाकसा , एकादस कामावचरकिरियसञ्जाति एतासं चतुचत्तालीससञानमेतं अधिवचनं । एता हि यस्मा रूपसद्दादिभेदे नानत्ते नानासभावे गोचरे पवत्तन्ति, यस्मा च नानत्ता नानासभावा अञ्चमधे असदिसा, तस्मा “नानत्तसञ्जा'ति वुच्चन्ति । 271 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy