SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २६९ "यही"तिआदिना। तत्थ यन्ति किरियापरामसनं, तेन “पतिठ्ठही''ति एत्थ पकतियत्थंपतिछानकिरियं परामसति । इदमस्साति इदं पतिठ्ठहनं अस्स भगवतो । पटिलाभसद्दे सामिनिद्देसो चेस, कत्तुनिद्देसो वा। पुब्बनिमित्तन्ति तप्पटिलाभसङ्घातस्स आयतिं उप्पज्जमानकस्स हितस्स पठमं पवत्तं सञ्जाननकारणं। भगवतो हि अच्छरियब्भुतगुणविसेसाधिगमने पञ्च महासुपिनादयो विय एतानि सञ्जानननिमित्तानि पातुभवन्ति, यथा तं लोके पुजवन्तानं पुञफलविसेसाधिगमनेति । सब्बलोकुत्तरभावस्साति सब्बलोकानमुत्तमभावस्स, सब्बलोकातिक्कमनभावस्स वा । सत्त पदानि सत्तपदं, तस्स वीतिहारो विसेसेन अतिहरणं सत्तपदवीतिहारो, सत्तपदनिक्खेपोति अत्थो । सो पन समगमने द्विन्नं पदानमन्तरे मुट्ठिरतनमत्तन्ति वुत्तं । “अनेकसाखञ्च सहस्समण्डलं, छत्तं मरू धारयुमन्तलिक्खे । सुवण्णदण्डा वीतिपतन्ति चामरा, न दिस्सरे चामरछत्तगाहका''ति ।। (सु० नि० ६९३)। सुत्तनिपाते नाळकसुत्ते आयस्मता आनन्दत्थेरेन वुत्तं निदानगाथापदं सन्धाय "सुवण्णदण्डा वीतिपतन्ति चामराति एत्था"ति वुत्तं । एत्थाति हि एतस्मिं गाथापदेति अत्थो । महापदानसुत्ते अनागतत्ता पन चामरुक्खेपस्स तथा वचनं दट्ठब्बं । तत्थ आगतानुसारेन हि इध पुब्बनिमित्तभावं वदति, चमरो नाम मिगविसेसो । यस्स वालेन राजककुधभूतं वालबीजनिं करोन्ति, तस्स अयन्ति चामरी। तस्सा उक्खेपो तथा, वुत्तो सोति वुत्तचामरुक्खेपो। अरहत्तविमुत्तिवरविमलसेतच्छत्तपटिलाभस्साति अरहत्तफलसमापत्तिसङ्घातवरविमलसेतच्छत्तपटिलाभस्स। सत्तमपदूपरीति एत्थ पद-सद्दो पदवळञ्जनवाचको, तस्मा सत्तमस्स पदवळञ्जनस्स उपरीति अत्थो । सब्ब ताणमेव सब्बत्थ अप्पटिहतचारताय अनावरणन्ति आह "सब्ब तानावरणञाणपटिलाभस्सा"ति । तथा अयं भगवा...पे०... पुब्बनिमित्तभावनाति एत्थ “यही"तिआदि अधिकारत्ता, गम्यमानत्ता च न वुत्तं, एतेन च अभिजातियं धम्मतावसेन उप्पज्जनकविसेसा सब्बबोधिसत्तानं साधारणाति दस्सेति । पारमितानिस्सन्दा हि ते। पोराणाति अट्ठकथाचरिया। गवम्पति उसभो समेहि पादेहि वसूनं रतनानं धारणतो 269 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy