SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना %3 अप्पमत्तो, परतो उपतापसहो होति परेसं अनुपतापी, यस्मिञ्च गामखेत्ते पटिवसति, तत्थ सत्तानं भयादयो उपद्दवा येभुय्येन अनुप्पन्ना नुप्पज्जन्ति, उप्पन्ना च वूपसमन्ति, येसु च अपायेसु उप्पज्जति, न तत्थ पचुरजनो विय दुक्खेन अधिमत्तं पीळीयति, भिय्योसो मत्ताय संवेगभयमापज्जति । तस्मा महापुरिसस्स यथारहं तस्मिं तस्मिं भवे लब्भमाना एते सत्तानं पितुसमतादक्खिणेय्यतादयो गुणविसेसा आनिसंसाति वेदितब्बा । तथा आयुसम्पदा रूपसम्पदा कुलसम्पदा इस्सरियसम्पदा आदेय्यवचनता महानुभावताति एतेपि महापुरिसस्स पारमीनं आनिसंसाति वेदितब्बा । तत्थ आयुसम्पदा नाम तस्सं तस्सं उपपत्तियं दीघायुकता चिरट्ठितिकता, ताय यथारद्धानि कुसलसमादानानि परियोसापेति, बहुञ्च कुसलं उपचिनोति । रूपसम्पदा नाम अभिरूपता दस्सनीयता पासादिकता, ताय रूपप्पमाणानं सत्तानं पसादावहो होति सम्भावनीयो । कुलसम्पदा नाम उळारेसु कुलेसु अभिनिब्बत्ति, ताय [जातिमदादिमदसत्तानम्पि (मदमत्तानम्पि च० पि० अट्ठ० पकिण्णककथा)] उपसङ्कमनीयो होति पयिरुपासनीयो, तेन ते निब्बिसेवने करोन्ति । इस्सरियसम्पदा नाम महाविभवता, महेसक्खता, महापरिवारता च, ताहि सङ्गहितब्बे चतूहि सङ्गहवत्थूहि (दी० नि० ३.३१३; अ० नि० १.२५६) सङ्गहितुं, निग्गहेतब्बे धम्मेन निग्गहेतुञ्च समत्थो होति । आदेय्यवचनता नाम सद्धेय्यता पच्चयिकता, ताय सत्तानं पमाणभूतो होति, अलङ्घनीया चस्स आणा होति । महानुभावता नाम पभावमहन्तता, ताय परेहि न अभिभुय्यति, सयमेव पन परे अञदत्थु अभिभवति धम्मेन, समेन, यथाभूतगुणेहि च, एवमेतेसं आयुसम्पदादयो महापुरिसस्स पारमीनं आनिसंसा, सयञ्च अपरिमाणस्स पुञ्जसम्भारस्स परिवुद्धिहेतुभूता यानत्तये सत्तानं अवतारणस्स परिपाचनस्स कारणभूताति वेदितब्बा । किं फलन्ति सम्मासम्बुद्धता तासं, जञा फलं समासतो। वित्थारतो अनन्ताप-मेय्या गुणगणा मता ।। __ समासतो हि ताव सम्मासम्बुद्धभावो एतासं फलं । वित्थारतो पन बात्तिंसमहापुरिसलक्खण (दी० नि० २.३३ आदयो; ३.१९८; म० नि० २.३८६) असीतानुब्यञ्जन, ब्यामप्पभादिअनेकगुणगणसमुज्जलरूपकायसम्पत्तिअधिवाना दसबल- (म० 265 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy