SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २५३ सङ्गहवत्थूनि, (दी० नि० ३.२१०; अ० नि० १.४.३२) करुणेकरसता, बुद्धधम्मेसु सच्छिकरणेन विसेसप्पच्चयो, निज्झानक्खन्ति, सब्बधम्मेसु निरुपलेपो, सब्बसत्तेसु पियपुत्तसञा, संसारदुक्खेहि अपरिखेदो, सब्बदेय्यधम्मपरिच्चागो, तेन च निरतिमानता, अधिसीलादिअधिट्ठानं, तत्थ च अचञ्चलता, कुसलकिरियासु पीतिपामोज्जता, विवेकनिन्नचित्तता, झानानुयोगो, अनवज्जधम्मेसु अतित्तियता, यथासुतस्स धम्मस्स परेसं हितज्झासयेन देसनाय आरम्भदळ्हता. धीरवीरभावो. परापवादपरापकारेस विकाराभावो. सच्चाधिट्टानं, समापत्तीसु वसीभावो, अभिज्ञासु बलप्पत्ति, लक्खणत्तयावबोधो, सतिपट्टानादीसु अभियोगेन लोकुत्तरमग्गसम्भारसम्भरणं, नवलोकुत्तरावक्कन्तीति एवमादिका सब्बापि बोधिसम्भारपटिपत्ति वीरियानुभावेनेव समिज्झतीति अभिनीहारतो याव महाबोधि अनोस्सज्जन्तेन सक्कच्चं निरन्तरं वीरियं यथा उपरूपरि विसेसावहं होति, एवं सम्पादेतब्बं । सम्पज्जमाने च यथावुत्ते वीरिये, खन्तिसच्चाधिट्ठानादयो च दानसीलादयो च सब्बेपि बोधिसम्भारा तदधीनवुत्तिताय सम्पन्ना एव होन्तीतिखन्तिआदीसुपि इमिनाव नयेन पटिपत्ति वेदितब्बा। इति सत्तानं सुखूपकरणपरिच्चागेन बहुधानुग्गहकरणं दानेन पटिपत्ति, सीलेन तेसं जीवितसापतेय्यदाररक्खाभेदपियहितवचनाविहिंसादिकरणानि, नेक्खम्मेन तेसं आमिसपटिग्गहणधम्मदानादिना अनेकविधा हितचरिया, पञआय तेसं हितकरणूपायकोसल्लं, वीरियेन तत्थ उस्साहारम्भअसंहीरकरणानि, खन्तिया तदपराधसहनं, सच्चेन नेसं अवञ्चनतदुपकारकिरियासमादानाविसंवादनादि, अधिट्टानेन तदुपकरणे अनत्थसम्पातेपि अचलनं, मेत्ताय नेसं हितसुखानुचिन्तनं, उपेक्खाय नेसं उपकारापकारेसु विकारानापत्तीति एवं अपरिमाणे सत्ते आरब्भ अनुकम्पितसब्बसत्तस्स बोधिसत्तस्स पुथुज्जनेहि असाधारणो अपरिमाणो पुञञाणसम्भारुपचयो एत्थ पटिपत्तीति वेदितब् । यो चेतासं पच्चयो वुत्तो, तत्थ च सक्कच्चं सम्पादनं । को विभागोति - सामञ्जभेदतो एता, दसविधा विभागतो। तिधा हुत्वान पच्चेकं, समतिसविधा समं ।। दस पारमियो दस उपपारमियो दस परमत्थपारमियोति हि समतिंस पारमियो । तत्थ 253 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy