SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २५१ लोकियलोकुत्तरभेदा भावनापा, तासं सम्पादनविधानं यस्मा "तत्थ ‘एकोपि हुत्वा बहुधा होती तिआदिकं इद्धिविकुब्बनं कातुकामेन आदिकम्मिकेन योगिना''तिआदिना, (विसुद्धि० २.३६५) “खन्धाति पञ्छ खन्धा रूपक्खन्धो वेदनाक्खन्धो साक्खन्धो सङ्घारक्खन्धो विचाणक्खन्धो''तिआदिना (विसुद्धि २.४३१) च विसयविसयिविभागेन (विसयविभागेन - च० पि० अट्ठ० पकिण्णककथा) सद्धिं विसुद्धिमग्गे सब्बाकारतो वित्थारेत्वा वुत्तं, तस्मा तत्थ वुत्तनयेनेव वेदितब्बं । केवलहि तत्थ सावकबोधिसत्तस्स वसेन पञा आगता, इध महाबोधिसत्तस्स वसेन करुणूपायकोसल्लपुब्बङ्गमं कत्वा वत्तब्बा । आणदस्सनविसुद्धिं अपापेत्वा पटिपदाजाणदस्सनविसुद्धियंयेव विपस्सना ठपेतब्बाति अयमेव विसेसोति । एवमेत्थ पञापारमिया पटिपत्तिक्कमो वेदितब्बो । तथा यस्मा सम्मासम्बोधिया कताभिनीहारेन महासत्तेन पारमीपरिपूरणत्थं सब्बकालं युत्तप्पयुत्तेन भवितब् आबद्धपरिकरणेन, तस्मा कालेन कालं “को नु खो अज्ज मया पुञ्जसम्भारो, आणसम्भारो वा उपचितो, किं वा मया परहितं कतन्ति दिवसे दिवसे पच्चवेक्खन्तेन सत्तहितत्थं उस्साहो करणीयो, सब्बेसम्पि सत्तानं उपकाराय अत्तनो परिग्गहभूतं वत्थु, कायं, जीवितञ्च निरपेक्खनचित्तेन ओस्सज्जितबं, यं किञ्चि कम्म करोति कायेन, वाचाय वा, तं सब्बं सम्बोधियं निन्नचित्तेनेव कातब्बं, बोधिया परिणामेतब्बं, उळारेहि, इत्तरेहि च कामेहि विनिवत्तचित्तेनेव भवितब्बं, सब्बासु च इतिकत्तब्बतासु उपायकोसल्लं पच्चुपट्ठपेत्वा पटिपज्जितब् । तस्मिं तस्मिञ्च सत्तहिते आरद्धवीरियेन भवितब्बं इठ्ठानिट्ठादिसब्बसहेन अविसंवादिना। सब्बेपि सत्ता अनोधिसो मेत्ताय, करुणाय च फरितब्बा । या काचि सत्तानं दुक्खुप्पत्ति, सब्बा सा अत्तनि पाटिकङ्कितब्बा। सब्बेसञ्च सत्तानं पुझं अब्भनुमोदितब्, बुद्धानं महन्तता महानुभावता अभिण्हं पच्चवेक्खितब्बा, यञ्च किञ्चि कम्मं करोति कायेन, वाचाय वा, तं सब्बं बोधिचित्तपुब्बङ्गमं कातब्बं । इमिना हि उपायेन दानादीसु युत्तप्पयुत्तस्स थामवतो दळहपरक्कमस्स महासत्तस्स बोधिसत्तस्स अपरिमेय्यो पुञसम्भारो, आणसम्भारो च दिवसे दिवसे उपचीयति । अपिच सत्तानं परिभोगत्थं, परिपालनत्थञ्च अत्तनो सरीरं, जीवितञ्च परिच्चजित्वा खुप्पिपाससीतुण्हवातातपादिदुक्खपतिकारो परियेसितब्बो च उप्पादेतब्बो च, यञ्च यथावुत्तदुक्खपतिकारजं सुखं अत्तना पटिलभति, तथा रमणीयेसु 251 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy