SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २४९ कोटरग्गि विय अन्तोदाहका, पुराणकूपावलम्बबीरणमधुपिण्डं विय अनेकादीनवा, लोणूदकपानं विय पिपासाहेतुभूता, सुरामेरयं विय नीचजनसेविता, अप्पस्सादताय अट्ठिकङ्कलूपमा''तिआदिना च नयेन आदीनवं सल्लक्खेत्वा तब्बिपरियायेन नेक्खम्मे आनिसंसं पस्सन्तेन नेक्खम्मपविवेकउपसमसुखादीसु निन्नपोणपब्भारचित्तेन नेक्खम्मपारमियं पटिपज्जितब्बं । यस्मा पन नेक्खम्म पब्बज्जामूलकं, तस्मा पब्बज्जा ताव अनुट्टातब्बा । पब्बज्जमनुतिद्वन्तेन महासत्तेन असति बुद्धप्पादे कम्मवादीनं किरियवादीनं तापसपरिब्बाजकानं पब्बज्जा अनुट्ठातब्बा | उप्पन्नेसु पन सम्मासम्बुद्धेसु तेसं सासने एव पब्बजितब्बं । पब्बजित्वा च यथावुत्ते सीले पतिहितेन तस्सा एव सीलपारमिया वोदापनत्थं धुतगुणा समादातब्बा। समादिन्नधुतधम्मा हि महापुरिसा सम्मदेव ते परिहरन्ता अप्पिच्छासन्तुट्ठसल्लेखपविवेकअसंसग्गवीरियारम्भसुभरतादिगुणसलिलविक्खालितकिलेसमलताय अनवज्जसीलवतगुणपरिसुद्धसमाचारा पोराणे अरियवंसत्तये पतिट्ठिता चतुत्थं भावनारामतासङ्खातं अरियवंसं गन्तुं चत्तारीसाय आरम्मणेसु यथारहं उपचारप्पनाभेदं झानं उपसम्पज्ज विहरन्ति । एवहिस्स सम्मदेव नेक्खम्मपारमी पारिपूरिता होति । इमस्मिं पन ठाने तेरसहि धुतधम्मेहि सद्धिं दस कसिणानि दसासुभानि दसानुस्सतियो चत्तारो ब्रह्मविहारा चत्तारो आरुप्पा एका सञा एकं ववत्थानन्ति चत्तारीस समाधिभावनाकम्मट्ठानानि, भावनाविधानञ्च वित्थारतो वत्तब्बानि, तं पनेतं सब् यस्मा विसुद्धिमग्गे (विसुद्धि १.२२, ४७) सब्बाकारतो वित्थारेत्वा वुत्तं, तस्मा तत्थ वुत्तनयेनेव वेदितब्बं । केवलहि तत्थ सावकबोधिसत्तस्स वसेन वुत्तं, इध महाबोधिसत्तस्स वसेन करुणूपायकोसल्लपुब्बङ्गमं कत्वा वत्तब्बन्ति अयमेव विसेसो । एवमेत्थ नेक्खम्मपारमिया पटिपत्तिक्कमो वेदितब्बो । तथा पञापारमिं सम्पादेतुकामेन यस्मा पञ्जा आलोको विय अन्धकारेन मोहेन सह न वत्तति, तस्मा मोहकारणानि ताव बोधिसत्तेन परिवज्जेतब्बानि । तत्थिमानि मोहकारणानि-अरति तन्दी विजम्भिता आलसियं गणसङ्गणिकारामता निद्दासीलता अनिच्छयसीलता आणस्मिं अकुतूहलता मिच्छाधिमानो अपरिपुच्छकता. कायस्स नसम्मापरिहारो असमाहितचित्तता दुप्पानं पुग्गलानं सेवना पञ्जवन्तानं अपयिरुपासना अत्तपरिभवो मिच्छाविकप्पो विपरीताभिनिवेसो कायदळहीबहुलता असंवेगसीलता पञ्च नीवरणानि, सङ्घपतो येवापनधम्मे आसेवतो अनुप्पन्ना पञ्जा नुप्पज्जति, उप्पन्ना 249 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy