SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ पसन्नमतिनो...पे०... तस्सानुभावेना "ति । रतनत्तयपणामकरणहि यथापटिञ्ञातसंवण्णनाय अनन्तरायेन परिसमापनत्थं रतनत्तयपूजाय पञ्ञापाटवभावतो, ताय च पञ्ञापाटवं रागादिमलविधमनतो । वृत्तञ्हेतं - " यस्मिं महानाम समये अरियसावको तथागतं अनुरसरति, नेवस्स तस्मिं समये रागपरिट्ठितं चित्तं होति न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होती "तिआदि (अ० नि० २.६.१०; अ० नि० ३.११.११) । तस्मा रतनत्तयपूजाय विक्खालितमलाय पञ्ञाय पाटवसिद्धि । अथ वा रतनत्तयपूजाय पञ्ञापदट्ठानसमाधिहेतुत्ता पञ्ञापाटवं । वृत्तहेतं "उजुगतचित्तो खो पन महानाम अरियसावको लभति अत्थवेदं लभत धम्मवेदं, लभति धम्मोपसंहितं पामोज्जं, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदयति, सुखिनो चित्तं समाधियती 'ति (अ० नि० २.६.१०; अ० नि० ३.११.११) । समाधिस्स च पञ्ञाय पदट्ठानभावो " समाहितो यथाभूतं पजानातीति (सं० नि० २.३.५; ४.९९; ३.५.१०७१ नेत्ति० ४०; पेटको० ६६, मि० प० १४ ) वुत्तोयेव । ततो एवं पटुभूताय पञ्ञाय खेदमभिभुय्य पटिञ्ञातं संवण्णनं समापयिस्सति । तेन वृत्तं ‘“रतनत्तयपणामकरणञ्हि... पे०... पञ्ञापाटवभावतो 'ति । अथ वा रतनत्तयपूजाय आयुवण्णसुखबलवड्डनतो अनन्तरायेन परिसमापनं वेदितब्बं । रतनत्तयप आयुवण्णसुखबलानि वढन्ति । वुत्तहेतं - "अभिवादनसीलिस्स, निच्चं वुड्डापचायिनो । चारो धम्मा वढन्ति, आयु वण्णो सुखं बल"न्ति । । ( ध० प० १०९ ) । ततो आयुवण्णसुखबलवुद्धिया होत्वेव कारियनिट्ठानन्ति वुत्तं " रतनत्तयपूजाय आयु... पे०... वेदितब्ब"न्ति । अथ वा रतनत्तयपूजाय पटिभानापरिहानावहत्ता अनन्तरायेन परिसमापनं वेदितब्बं । अपरिहानावहा हि रतनत्तयपूजा । वृत्तहेतं - Jain Education International 4 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy