SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) “इति हिदं सीलं नाम सब्बसम्पत्तीनं अधिट्ठानं, सब्बबुद्धगुणानं पभवभूमि, सब्बबुद्धकारकधम्मानं आदि चरणं कारणं मुखं पमुख''न्ति बहुमानं उप्पादेत्वा कायवचीसंयमे, इन्द्रियदमने, आजीवपारिसुद्धियं, पच्चयपरिभोगे च सतिसम्पजञबलेन अप्पमत्तो होति, लाभसक्कारसिलोकं उक्खित्तासिकपच्चत्थिकं विय सल्लक्खेत्वा “किकीव अण्ड''न्तिआदिना (विसुद्धि १.७; दी० नि० अट्ठ० १.७) वुत्तनयेन सक्कच्चं सीलं सम्पादेतब्बं । अयं ताव वारित्तसीले पटिपत्तिक्कमो । चारित्तसीले पन पटिपत्ति एवं वेदितब्बा - इध बोधिसत्तो कल्याणमित्तानं गरुडानियानं अभिवादनं पच्चुट्टानं अञ्जलिकम्मं सामीचिकम्मं कालेन कालं कत्ता होति, तथा तेसं कालेन कालं उपट्टानं कत्ता होति, गिलानानं कायवेय्यावटिकं, वाचाय पुच्छनञ्च कत्ता होति, सुभासितपदानि सुत्वा साधुकारं कत्ता होति, गुणवन्तानं गुणे वण्णेता, परेसं अपकारे खन्ता, उपकारे अनुस्सरिता, पुञानि अनुमोदिता, अत्तनो पुञानि सम्मासम्बोधिया परिणामेता, सब्बकालं अप्पमादविहारी कुसलेसु धम्मेसु, सति च अच्चये अच्चयतो दिस्वा तादिसानं सहधम्मिकानं यथाभूतं आवि कत्ता, उत्तरिञ्च सम्मापटिपत्तिं सम्मदेव परिपूरेता । तथा अत्तनो अनुरूपासु अत्थूपसंहितासु सत्तानं इतिकत्तब्बतापुरेक्खारो अनलसो सहायभावं उपगच्छति । उप्पन्नेसु च सत्तानं ब्याधिआदिदुक्खेसु यथारहं पतिकारविधायको, आतिभोगादिब्यसनपतितेसु सोकपनोदनो, उल्लुम्पनसभावावट्ठितो हुत्वा निग्गहारहानं धम्मेनेव निग्गण्हनको यावदेव अकुसला वुढापेत्वा कुसले पतिट्ठापनाय, पग्गहारहानं धम्मेनेव परगण्हनको । यानि पुरिमकानं महाबोधिसत्तानं उळारतमानि परमदुक्करानि अचिन्तेय्यानुभावानि सत्तानं एकन्तहितसुखावहानि चरितानि, येहि नेसं बोधिसम्भारा सम्मदेव परिपाकं अगमिंस, तानि सुत्वा अनुब्बिग्गो अनुत्रासो "तेपि महापुरिसा मनुस्सा एव, अनुक्कमेन पन सिक्खापारिपूरिया भावितत्ता तादिसाय उळारतमाय आनभावसम्पत्तिया बोधिसम्भारेस उक्कंसपारमिप्पत्ता अहेसं. तस्मा मयापि सीलादिसिक्खासु सम्मदेव तथा पटिपज्जितब्बं, याय पटिपत्तिया अहम्पि अनुक्कमेन सिक्खं परिपूरेत्वा एकन्ततो पदं अनुपापुणिस्सामी''ति सद्धापुरेचारिकं वीरियं अविस्सज्जन्तो सम्मदेव सीलेसु परिपूरकारी होति । तथा पटिच्छन्नकल्याणो होति विवटापराधो, अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो 246 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy