SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) लाभसक्कारसिलोकसन्निस्सितो देति, न च पच्चुपकारसन्निस्सितो देति, न च फलपाटिकङ्घी देति अत्र सम्मासम्बोधिया, न च याचितो, देय्यधम्मं वा जिगुच्छन्तो देति, न च असञतानं याचकानं अक्कोसकपरिभासकानम्पि अपविद्धा दानं देति, अञदत्थु पसन्नचित्तो अनुकम्पन्तो सक्कच्चमेव देति, न च कोतूहलमङ्गलिको हुत्वा देति, कम्मफलमेव पन सद्दहन्तो देति, नापि याचके पयिरुपासनादीहि संकिलमेत्वा देति, अपरिकिलमेन्तो एव पन देति, न च परेसं वञ्चनाधिप्पायो, भेदाधिप्पायो वा दानं देति, असंकिलिट्ठचित्तोव देति, नापि फरुसवाचो भाकुटिकमुखो दानं देति, पियवादी च पन पुब्बभासी मिहितसितवचनो हुत्वा देति, यस्मिं चे देय्यधम्मे उळारमनुताय वा चिरपरिचयेन वा गेधसभावताय वा लोभधम्मो अधिमत्तो होति, जानन्तो बोधिसत्तो तं खिप्पमेव पटिविनोदयित्वा याचके परियेसेत्वापि देति, यञ्च देय्यवत्थु परित्तं, याचकोपि पच्चुपट्टितो, तं अचिन्तेत्वा अपि अत्तानं धावित्वा देन्तो याचकं सम्मानेति यथा तं अकित्तिपण्डितो, न च महापुरिसो अत्तनो पुत्तदारदासकम्मकरपोरिसे याचितो ते असञापिते दोमनस्सप्पत्ते याचकानं देति, सम्मदेव पन सापिते सोमनस्सप्पत्ते देति, देन्तो च यक्खरक्खसपिसाचादीनं वा मनुस्सानं वा कुरूरकम्मन्तानं जानन्तो न देति, तथा रज्जम्पि तादिसानं न देति, ये लोकस्स अहिताय दुक्खाय अनत्थाय पटिपज्जन्ति, ये पन धम्मिका धम्मेन लोकं पालेन्ति, तेसं रज्जदानं देति । एवं ताव बाहिरदाने पटिपत्ति वेदितब्बा । अज्झत्तिकदानम्पि द्वीहाकारेहि वेदितब्बं । कथं? यथा नाम कोचि पुरिसो घासच्छादनहेतु अत्तानं परस्स निस्सज्जति, विधेय्यभावं उपगच्छति दासब्यं, एवमेव महापुरिसो सम्बोधिहेतु निरामिसचित्तो सत्तानं अनुत्तरं हितसुखं इच्छन्तो अत्तनो दानपारमिं परिपूरेतुकामो अत्तानं परस्स निस्सज्जति, विधेय्यभावं उपगच्छति यथाकामकरणीयतं, करचरणनयनादिअङ्गपच्चङ्गं तेन तेन अस्थिकानं अकम्पितो अलीनो अनुप्पदेति, न तत्थ सज्जति, न सङ्कोचं आपज्जति यथा तं बाहिरवत्थुस्मिं । तथा हि महापुरिसो द्वीहाकारेहि बाहिरवत्थु परिच्चजति यथासुखं परिभोगाय वा याचकानं, तेसं मनोरथं पूरेन्तो अत्तनो वसीभावाय वा । तत्थ सब्बेन सब्बं मुत्तचागो एवमाह “निस्सङ्गभावेनाहं सम्बोधिं पापुणिस्सामी"ति, एवं अज्झत्तिकवत्थुस्मिम्पि वेदितब्बं । तत्थ यं अज्झत्तिकवत्थु दिय्यमानं याचकस्स एकन्तेनेव हिताय संवत्तति, तं देति, न इतरं । न च महापुरिसो मारस्स, मारकायिकानं वा देवतानं विहिंसाधिप्पायानं अत्तनो 240 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy