SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २२९ च “कथमहं याचकानं पियो चस्सं मनापो"ति च “कथं वा ते मय्हं पिया चस्सु मनापा''ति च "कथं वाहं ददमानो दत्वापि च अत्तमनो अस्सं पमुदितो पीतिसोमनस्सजातो''ति च “कथं वा मे याचका भवेय्युं, उळारो च दानज्झासयो"ति च "कथं वाहमयाचितो एव याचकानं हदयमझाय ददेय्य''न्ति “सति धने, याचके च अपरिच्चागो महती मय्हं वञ्चना''ति च “कथमहं अत्तनो अङ्गानि, जीवितञ्चापि परिच्चजेय्यन्ति च चागनिन्नता उपट्ठपेतब्बा।। अपिच “अत्थो नामायं निरपेक्खं दायकमनुगच्छति यथा तं निरपेक्खं खेपकं किटको"ति अत्थे निरपेक्खताय चित्तं उप्पादेतब्बं । याचमानो पन यदि पियपुग्गलो होति "पियो मं याचती"ति सोमनस्सं उप्पादेतब्। अथ उदासीनपुग्गलो होति “अयं मं याचमानो अद्धा इमिना परिच्चागेन मित्तो होती"ति सोमनस्सं उप्पादेतब् । ददन्तो हि याचकानं पियो होतीति । अथ पन वेरीपुग्गलो याचति, “पच्चत्थिको मं याचति, अयं मं याचमानो अद्धा इमिना परिच्चागेन वेरीपि पियो मित्तो होती''ति विसेसतो सोमनस्सं उप्पादेतब्बं । एवं पियपुग्गले विय मज्झत्तवेरीपुग्गलेसुपि मेत्तापुब्बङ्गमं करुणं उपट्ठपेत्वाव दातब्बं । सचे पनस्स चिरकालं परिभावितत्ता लोभस्स देय्यधम्मविसया लोभधम्मा उप्पज्जेय्यु, तेन बोधिसत्तपटिझेन इति पटिसञ्चिक्खितब्बं “ननु तया सप्पुरिस सम्बोधाय अभिनीहारं करोन्तेन सब्बसत्तानमुपकाराय अयं कायो निस्सट्ठो, तप्परिच्चागमयञ्च पुञ्ज, तत्थ नाम ते बाहिरेपि वत्थुस्मिं अभिसङ्गप्पवत्ति हत्थिसिनानसदिसी होति, तस्मा तया न कत्थचि अभिसङ्गो उप्पादेतब्बो। सेय्यथापि नाम महतो भेसज्जरुक्खस्स तिठ्ठतो मूलं मूलत्थिका हरन्ति, पपटिकं, तचं, खन्धं, विटपं, साखं, पलासं, पुर्फ, फलं फलत्थिका हरन्ति, न तस्स रुक्खस्स ‘महं सन्तकं एते हरन्ती'ति वितक्कसमुदाचारो होति, एवमेव सब्बलोकहिताय उस्सुक्कमापज्जन्तेन मया महादुक्खे अकत के निच्चासुचिम्हि काये परेसं उपकाराय विनियुज्जमाने अणुमत्तोपि मिच्छावितक्को न उप्पादेतब्बो । को वा एत्थ विसेसो अज्झत्तिकबाहिरेसु महाभूतेसु एकन्तभेदनविकिरणविद्धंसनधम्मेसु । केवलं पन सम्मोहविजम्भितमेतं, यदिदं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता'ति अभिनिवेसो, तस्मा बाहिरेसु महाभूतेसु विय अज्झत्तिकेसुपि करचरणनयनादीसु, मंसादीसु च अनपेक्खेन हुत्वा तं तदस्थिका हरन्तूति निस्सट्ठचित्तेन भवितब्ब''न्ति। एवं पटिसञ्चिक्खतो चस्स सम्बोधाय पहितत्तस्स कायजीवितेसु निरपेक्खस्स अप्पकसिरेनेव 229 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy