SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २२७ सब्बस्सापि पारमिताफलस्स विसेसेन उपायभावतो पञा करुणा पारमीनं पच्चयो । इदं पन द्वयं पारमीनं विय पणिधानस्सापि पच्चयो । तथा उस्साहउम्मङ्गअवत्थानहितचरिया च पारमीनं पच्चयोति वेदितब्बो। या च बुद्धभावस्स उप्पत्तिट्टानताय "बुद्धभूमियो"ति वुच्चन्ति । तत्थ उस्साहो नाम बोधिसम्भारानं अब्भुस्साहनवीरियं । उम्मङ्गो नाम बोधिसम्भारेसु उपायकोसल्लभूता पञ्जा । अवत्थानं नाम अधिट्टानं, अचलाधिट्ठानता । हितचरिया नाम मेत्ताभावना, करुणाभावना च । यथाह - “कति पन भन्ते, बुद्धभूमियोति ? चतस्सो खो सारिपुत्त, बुद्धभूमियो । कतमा चतस्सो ? उस्साहो च होति वीरियं, उम्मङ्गो च होति पञआभावना, अवत्थानञ्च होति अधिट्टानं, हितचरिया च होति मेत्ताभावना । इमा खो सारिपुत्त, चतस्सो बुद्धभूमियो''ति (सु० नि० अट्ठ० १.३४)। तथा नेक्खम्मपविवेकअलोभादोसामोहनिस्सरणप्पभेदा च छ अज्झासया। वुत्तज्हेतं - “नेक्खम्मज्झासया च बोधिसत्ता कामेसु, घरावासे च दोसदस्साविनो, पविवेकज्झासया च बोधिसत्ता सङ्गणिकाय दोसदस्साविनो। अलोभ...पे०... लोभे...पे०... अदोस...पे०... दोसे...पे०... अमोह...पे०... मोहे...पे०... निस्सरण...पे०... सब्बभवेसु दोसदस्साविनो''ति (सु० नि० अठ्ठ० १.३४; विसुद्धि० १.४९)। तस्मा एते च छ अज्झासयापि पारमीनं पच्चयाति वेदितब्बा । न हि लोभादीसु आदीनवदस्सनेन, अलोभादीनं अधिकभावेन च विना दानादिपारमियो सम्भवन्ति । अलोभादीनहि अधिकभावेन परिच्चागादिनिन्नचित्तता, अलोभज्झासयादिता चाति, यथा चेते, एवं दानज्झासयतादयोपि । यथाह - “कति पन भन्ते बोधाय चरन्तान बोधिसत्तानं अज्झासयाति ? दस खो सारिपुत्त, बोधाय चरन्तानं बोधिसत्तानं अज्झासया । कतमे दस ? दानज्झासया सारिपुत्त, बोधिसत्ता मच्छेरे दोसदस्साविनो। सील...पे०... असंवरे...पे०... नेक्खम्म...पे०... कामेसु...पे०... यथाभूतञाण...पे०... विचिकिच्छाय।...पे०... 227 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy