SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ आचरियधम्मपाल- त्थेरेनेवाभिसङ्घता । सम्मा निपुणगम्भीर - दुद्दसत्थप्पकासना । । ४ । । कामञ्च सा तथाभूता, परम्पराभता पन । पाठतो अत्थतो चापि, बहुप्पमादलेखना । । ५ । । सङ्क्षेपत्ता च सोतूहि, सम्मा आतुं सुदुक्करा । तस्मा सब्रह्मचारीनं, याचनं समनुस्सरं । । ६ । । यो' नेकसेतनागिन्दो, राजा नानारट्ठिस्सरो । सासनसोधने दळ्हं, सदा उस्साहमानसो । ।७।। तं निस्साय “ममेसोपि, सत्थुसासनजोतने । अप्पेव नामुपत्थम्भो, भवेय्या "ति विचिन्तयं । । ८ । । वण्णनं आरभिस्सामि, साधिप्पायमहापयं । अत्थं तमुपनिस्साय, अञ्ञञ्चापि यथारहं ।।९।। चक्काभिवुड्डिकामानं, धीरानं चित्ततोसनं । साधुविलासिनिं नाम, तं सुणाथ समाहिताति । । १० । । Jain Education International गन्थारम्भकथावण्णना नानानयनिपुणगम्भीरविचित्रसिक्खत्तयसङ्गहस्स बुद्धानुबुद्धसंवणितस्स सद्धावह गुणसम्पन्नस्स दीघागमवरस्स गम्भीरदुरनुबोधत्थदीपकं संवण्णनमिमं करोन्तो सकसमयसमयन्तरगहनज्झोगाहनसमत्थो महावेय्याकरणोयमाचरियो संवण्णनारम्भे रतनत्तयपणामपयोजनादिविधानानि करोन्तो पठमं ताव रतनत्तयपणामं कातुं "करुणासीतलहदय "न्ति आदिमाह । एत्थ च संवण्णनारम्भे रतनत्तयपणामकरणप्पयोजनं तत्थ तत्थ बहुधा पञ्चेन्ति आचरिया । तथा हि वण्णयन्ति - 2 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy