SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.६-६) परिनिब्बानकालेति वा भगवतो परिनिब्बुतकाले सङ्घन तज्जितो निब्बत्तेतीति वा सम्बन्धो । ब्रह्मदण्डेनाति “भिक्खूहि इत्थन्नामो नेव वत्तब्बो, न ओवदितब्बो, नानुसासितब्बो''ति (चूळ० व० ४४५) कतेन ब्रह्मदण्डेन । तज्जितोति संवेजितो। तस्माति यस्मा गेहस्सितपीतिसोमनस्सं झानादीनं अन्तरायकर, तस्मा । वुत्तहेतं भगवता सक्कपञ्चसुत्ते "सोमनस्संपाहं देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी"ति (दी० नि० २.३५९)। "अयही"तिआदिना तदेवत्थं कारणतो समत्थेति। रागसहितत्ता हि सा अन्तरायकराति । एत्थ पन “इदहि रागसहितं पीतिसोमनस्स"न्ति वत्तब् सिया, तथापि पीतिग्गहणेन सोमनस्सम्पि गहितमेव होति सोमनस्सरहिताय पीतिया अभावतोति हेट्ठा वुत्तनयेन पीतियेव गहिता। अपिच सेवितब्बासेवितब्बविभागस्स सुत्ते वचनतो सोमनस्सस्स पाकटो अन्तरायकरभावो, न तथा पीतियाति सायेव रागसहितत्थेन विसेसेत्वा वुत्ता। अवण्णभूमिया सद्धिं सम्बन्धित्वा पाकटं कातुं "लोभो चा"तिआदि वुत्तं । कोधसदिसोवाति अवण्णभूमियं वुत्तकोधसदिसो एव। "लुद्धो"तिआदिगाथानं "कुद्धो"तिआदिगाथासु वुत्तनयेन अत्थो दट्ठब्बो। "ममं वा भिक्खवे परे वण्णं भासेय्यु, धम्मस्स वा वण्णं भासेय्युं, सङ्घस्स वा वण्णं भासेय्युं, तत्र चे तुम्हे अस्सथ आनन्दिनो सुमना उब्बिलाविता, अपि नु तुम्हे परेसं सुभासितदुब्भासितं आजानेय्याथाति ? नो हेतं भन्ते''ति अयं ततियवारो नाम अवण्णभूमियं वुत्तनयवसेन ततियवारट्ठाने नीहरितब्बत्ता, सो देसनाकाले तेन वारेन बोधेतब्बपुग्गलाभावतो देसनाय अनागतोपि तदत्थसम्भवतो अत्थतो आगतोयेव। यथा तं वित्थारवसेन कथावत्थुप्पकरणन्ति दस्सेतुं "ततियवारो पना"तिआदि वुत्तं, एतेन संवण्णनाकाले तथाबुज्झनकसत्तानं वसेन सो वारो आनेत्वा संवण्णेतब्बोति दस्सेति | "यथेव ही"तिआदिना तदेवत्थसम्भवं विभावेति । कुद्धो अत्थं न जानाति यथेवाति सम्बन्धो । पटिपज्जितब्बाकारदस्सनवारेति यथावुत्तं ततियवारं उपादाय वत्तब्बे चतुत्थवारे । "तुम्हाकं सत्था''ति वचनतो पभुति याव "इमिनापि कारणेन तच्छन्ति वचनं, ताव योजना। "सो हि भगवा"तिआदि तब्बिवरणं । तत्थ इतिपीति इमिनापि कारणेन । वित्थारो विसुद्धिमग्गे (विसुद्धि० १२३ आदयो) “अनापत्ति उपसम्पन्नस्स भूतं 200 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy